"ब्राह्मीलिपिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''ब्राह्मीलिपिः''' [[भरतंभरतम्|भारतदेशस्य]] पुरातनलिपि: अस्ति। इदं प्राचीन [[सरस्‍वतीलिपिः|सरस्वतीलिपे:]] परिवर्तितं रूपम् अस्ति। एतत् भारतस्य दक्षिणएशियायां च लिपेः माता अस्ति. सम्राटअशोक: एतत् लिपौ प्राकृतभाषे अलिखत्.
 
अतः एतत् विश्वस्य प्रधानः लिपिः अस्ति.
 
[[चित्रम्:ब्राह्मीलिपेः वर्णमालाब्राह्मीलिपेः_वर्णमाला|thumb|centre|600px|ब्राह्मीलिपेः वर्णमाला]]
 
 
"https://sa.wikipedia.org/wiki/ब्राह्मीलिपिः" इत्यस्माद् प्रतिप्राप्तम्