"दीपावलिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:TheDiwali Rangoli of Lightslamp.jpg|thumb|'''दीपावली - रङ्गवल्ली''']][[कार्त्तीकमासः|कार्त्तीकमासस्य]] कृष्णपक्षस्य त्रयोदशीत: आरभ्य [[चित्रम्:Oil lamp on rangoli.jpg|thumb|250px|left|'''तमसो मा ज्योतिर्गमय''']]कार्त्तीकशुद्धद्वितीयापर्यन्तं ५ दिनानि यावत् आचर्यते एतत् पर्व । दीपावली इत्युक्ते दीपानाम् आवली । एतत्पर्वावसरे गृहे, देवालये, आश्रमे, मठे, नदीतीरे, [[समुद्रः|समुद्रतीरे]] एवं सर्वत्रापि दीपान् ज्वालयन्ति । प्रतिगृहं पुरत: [[आकाशदीपः|आकाशदीप:]] प्रज्वाल्यते । दीपानां प्रकाशेन सह स्फोटकानाम् अपि प्रकाश: भवति । एवं सर्वरीत्या अपि एतत् पर्व दीपमयं भवति । अस्य पर्वण: दीपालिका, दीपोत्सव:, सुखरात्रि:, सुखसुप्तिका, यक्षरात्रि:, कौमुदीमहोत्सव: इत्यादीनि नामानि अपि सन्ति । अस्मिन्नवसरे न केवलं देवेभ्य: अपि तु मनुष्येभ्य: प्राणिभ्य: अपि दीपारतिं कुर्वन्ति ।
 
:'''नीराजयेयुदेर्वांस्तु विप्रान् गावतुरङ्गमान् ।'''
पङ्क्तिः ६:
दीप: ज्ञानस्वरूप:, सर्वविद्यानां कलानां च मूलरूप: । '''सत्तामात्रं निर्विशेषं निरीहं स त्वं साक्षात् [[विष्णुः|विष्णु]]रध्यात्मदीप: ।''' इति वदति [[भागवतम्]] । '''हृदयकमलमध्ये दीपवद्वेदसारम्''' इति उच्यते गुरुगीतायां [[स्कन्दपुराणम्|स्कान्दपुराणे]] च । यद्यपि दीपावली सर्वैरपि आचर्यते तथापि विशेषतया वैश्यपर्व इति उच्यते । एतदवसरे धनदेवताया: महा[[लक्ष्मीः|लक्ष्म्या:]], धनाध्यक्षस्य [[कुबेरः|कुबेरस्य]] च पूजां कुर्वन्ति ।
 
 
[[चित्रम्:Oil lamp on rangoli.jpg|thumb|250px|left|'''रङ्गवल्ल्याः उपरि स्थापितः तैलदीपः''']]
:'''पूजनीया तथा लक्ष्मीर्विज्ञेया सुखसुप्तिका ।'''
"https://sa.wikipedia.org/wiki/दीपावलिः" इत्यस्माद् प्रतिप्राप्तम्