"उपनिषद्" इत्यस्य संस्करणे भेदः

(लघु) gen fixes using AWB
No edit summary
पङ्क्तिः १:
::भारतीयविज्ञानभण्डारस्य आधारशिलाः भवन्ति चत्वारः वेदाः इति सर्वैः ज्ञायते । प्रत्येकः वेदः विभागचतुष्टयेन पुष्टः । ते विभागाः संहिता ब्राह्मणम् आरण्यकम् '''उपनिषत्''' इति प्रसिद्धाः । अत्र उपनिषत् तत्त्वज्ञानपरा, वेदान्तः इति ख्याता च ।
==उपनिषन्नाम किम्का ?==
उप नि पूर्वकस्य विशरणगत्यवसादनार्थकस्य षद्लृ धातोः निष्पन्नः शब्दः एव उपनिषदिति । उपनिषीदतीति उपनिषत् । वेदस्य रहस्यविद्यासरहस्यविद्यासङ्ग्रहात्मको भागः गुरुसमीपतः पठनीयतत्त्वांशः एव उपनिषत् । इयमुपनिषत् प्रस्थानत्रये अन्यतमः श्रेष्ठः भागः । प्रस्थानत्रयं नाम ब्रह्मसूत्रम् उपनिषदः भगवद्गीता च । भारतीयदर्शनानां मूलभूताः उपनिषदः एव ।
ङ्ग्रहात्मको भागः गुरुसमीपतः पठनीयतत्त्वांशः एव उपनिषत् । इयमुपनिषत् प्रस्थानत्रये अन्यतमः श्रेष्ठः भागः । प्रस्थानत्रयं नाम ब्रह्मसूत्रम् उपनिषदः भगवद्गीता च । भारतीयदर्शनानां मूलभूताः उपनिषदः एव ।
==उपनिषद्भागाः==
सर्वोपनिषदां मध्ये सारमष्टोत्तरं शतम् इत्येतस्मात् अनेकाः उपनिषदः । तत्र प्रसिद्धाः अष्टोत्तरशतं चेति ज्ञायते । तथापि उपलभ्यमानासु १०८ उपनिषत्सु दशोपनिषदः सुप्रसिद्धाः श्रीमदाचार्यशङ्करभगवत्पादानां भाषैः अलङ्कृताश्च ।
::'''ईश - केन - कठ - प्रश्न - मुण्ड - माण्डूक्य - तैत्तिरि'''
::'''ऎतरेयं च छान्दोग्यं बृहदारण्यकं दश ॥''' इति ।
==उपनिषत्प्रतिपादितानि परमतत्त्वानि==
Line १७ ⟶ १६:
== उपनिषद् सूची १०८ ==
 
# [[ईशावास्‍य उपनिषद्|ईश]] = शुक्ल यजुर्वेदशुक्लयजुर्वेदः, मुख्य उपनिषद्
# [[केन उपनिषद्]] = साम वेदसामवेदः, मुख्य उपनिषद्
# [[कठ उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, मुख्य उपनिषद्
# [[प्रश्‍न उपनिषद्]] = अथर्व वेदअथर्ववेदः, मुख्य उपनिषद्
# [[मुण्डक उपनिषद्]] = अथर्व वेदअथर्ववेदः, मुख्य उपनिषद्
# [[माण्डुक्य उपनिषद्]] = अथर्व वेदअथर्ववेदः, मुख्य उपनिषद्
# [[तैत्तिरीय उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, मुख्य उपनिषद्
# [[ऐतरेय उपनिषद्]] = ऋग् वेदऋग्वेदः, मुख्य उपनिषद्
# [[छान्दोग्य उपनिषद्]] = साम वेदसामवेदः, मुख्य उपनिषद्
# [[बृहदारण्यक उपनिषद्]] = शुक्ल यजुर्वेदशुक्लयजुर्वेदः, मुख्य उपनिषद्
# [[ब्रह्म उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, संन्यास उपनिषद्
# [[कैवल्य उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, शैव उपनिषद्
# [[जाबाल उपनिषद् (यजुर्वेद)|जाबाल उपनिषद्]] (यजुर्वेद) = शुक्ल यजुर्वेदशुक्लयजुर्वेदः, संन्यास उपनिषद्
# [[श्वेताश्वतर उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, सामान्य उपनिषद्
# [[हंस उपनिषद्]] = शुक्ल यजुर्वेदशुक्लयजुर्वेदः, योग उपनिषद्
# [[आरुणेय उपनिषद्]] = साम वेदसामवेदः, संन्यास उपनिषद्
# [[गर्भ उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, सामान्य उपनिषद्
# [[नारायण उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, वैष्णव उपनिषद्
# [[परमहंस उपनिषद्]] = शुक्ल यजुर्वेदशुक्लयजुर्वेदः, संन्यास उपनिषद्
# [[अमृत-बिन्दु उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, योग उपनिषद्
# [[अमृत-नाद उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, योग उपनिषद्
# [[अथर्व-शिर उपनिषद्]] = अथर्व वेदअथर्ववेदः, शैव उपनिषद्
# [[अथर्व-शिख उपनिषद्]] =अथर्व वेदअथर्ववेदः, शैव उपनिषद्
# [[मैत्रायणि उपनिषद्]] = साम वेदसामवेदः, सामान्य उपनिषद्
# [[कौषीतकि उपनिषद्]] = ऋग् वेदऋग्वेदः, सामान्य उपनिषद्
# [[बृहज्जाबाल उपनिषद्]] = अथर्व वेदअथर्ववेदः, शैव उपनिषद्
# [[नृसिंहतापनी उपनिषद्]] = अथर्व वेदअथर्ववेदः, वैष्णव उपनिषद्
# [[कालाग्निरुद्र उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, शैव उपनिषद्
# [[मैत्रेयि उपनिषद्]] = साम वेदसामवेदः, संन्यास उपनिषद्
# [[सुबाल उपनिषद्]] = शुक्ल यजुर्वेदशुक्लयजुर्वेदः, सामान्य उपनिषद्
# [[क्षुरिक उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, योग उपनिषद्
# [[मान्त्रिक उपनिषद्]] = शुक्ल यजुर्वेदशुक्लयजुर्वेदः, सामान्य उपनिषद्
# [[सर्व-सार उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, सामान्य उपनिषद्
# [[निरालम्ब उपनिषद्]] = शुक्ल यजुर्वेदशुक्लयजुर्वेदः, सामान्य उपनिषद्
# [[शुक-रहस्य उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, सामान्य उपनिषद्
# [[वज्रसूचि उपनिषद्]] = साम वेदसामवेदः, सामान्य उपनिषद्
# [[तेजो-बिन्दु उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, संन्यास उपनिषद्
# [[नाद-बिन्दु उपनिषद्]] = ऋग् वेदऋग्वेदः, योग उपनिषद्
# [[ध्यानबिन्दु उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, योग उपनिषद्
# [[ब्रह्मविद्या उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, योग उपनिषद्
# [[योगतत्त्व उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, योग उपनिषद्
# [[आत्मबोध उपनिषद्]] = ऋग् वेदऋग्वेदः, सामान्य उपनिषद्
# [[परिव्रात् उपनिषद्]] (नारदपरिव्राजक) = अथर्व वेदअथर्ववेदः, संन्यास उपनिषद्
# [[त्रिषिखि उपनिषद्]] = शुक्ल यजुर्वेदशुक्लयजुर्वेदः, योग उपनिषद्
# [[सीता उपनिषद्]] = अथर्व वेदअथर्ववेदः, शाक्त उपनिषद्
# [[योगचूडामणि उपनिषद्]] = साम वेदसामवेदः, योग उपनिषद्
# [[निर्वाण उपनिषद्]] = ऋग् वेदऋग्वेदः, संन्यास उपनिषद्
# [[मण्डलब्राह्मण उपनिषद्]] = शुक्ल यजुर्वेदशुक्लयजुर्वेदः, योग उपनिषद्
# [[दक्षिणामूर्ति उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, शैव उपनिषद्
# [[शरभ उपनिषद्]] = अथर्व वेदअथर्ववेदः, शैव उपनिषद्
# [[स्कन्द उपनिषद्]] (त्रिपाड्विभूटि) = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, सामान्य उपनिषद्
# [[महानारायण उपनिषद्]] = अथर्व वेदअथर्ववेदः, वैष्णव उपनिषद्
# [[अद्वयतारक उपनिषद्]] = शुक्ल यजुर्वेदशुक्लयजुर्वेदः, संन्यास उपनिषद्
# [[रामरहस्य उपनिषद्]] = अथर्व वेदअथर्ववेदः, वैष्णव उपनिषद्
# [[रामतापणि उपनिषद्]] = अथर्व वेदअथर्ववेदः, वैष्णव उपनिषद्
# [[वासुदेव उपनिषद्]] = साम वेदसामवेदः, वैष्णव उपनिषद्
# [[मुद्गल उपनिषद्]] = ऋग् वेदऋग्वेदः, सामान्य उपनिषद्
# [[शाण्डिल्य उपनिषद्]] = अथर्व वेदअथर्ववेदः, योग उपनिषद्
# [[पैंगल उपनिषद्]] = शुक्ल यजुर्वेदशुक्लयजुर्वेदः, सामान्य उपनिषद्
# [[भिक्षुक उपनिषद्]] = शुक्ल यजुर्वेदशुक्लयजुर्वेदः, संन्यास उपनिषद्
# [[महत् उपनिषद्]] = साम वेदसामवेदः, सामान्य उपनिषद्
# [[शारीरक उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, सामान्य उपनिषद्
# [[योगशिखा उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, योग उपनिषद्
# [[तुरीयातीत उपनिषद्]] = शुक्ल यजुर्वेदशुक्लयजुर्वेदः, संन्यास उपनिषद्
# [[संन्यास उपनिषद्]] = साम वेदसामवेदः, संन्यास उपनिषद्
# [[परमहंस-परिव्राजक उपनिषद्]] = अथर्व वेदअथर्ववेदः, संन्यास उपनिषद्
# [[अक्षमालिक उपनिषद्]] = ऋग् वेदऋग्वेदः, शैव उपनिषद्
# [[अव्यक्त उपनिषद्]] = साम वेदसामवेदः, वैष्णव उपनिषद्
# [[एकाक्षर उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, सामान्य उपनिषद्
# [[अन्नपूर्ण उपनिषद्]] = अथर्व वेदअथर्ववेदः, शाक्त उपनिषद्
# [[सूर्य उपनिषद्]] = अथर्व वेदअथर्ववेदः, सामान्य उपनिषद्
# [[अक्षि उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, सामान्य उपनिषद्
# [[अध्यात्मा उपनिषद्]] = शुक्ल यजुर्वेदशुक्लयजुर्वेदः, सामान्य उपनिषद्
# [[कुण्डिक उपनिषद्]] = साम वेदसामवेदः, संन्यास उपनिषद्
# [[सावित्रि उपनिषद्]] = साम वेदसामवेदः, सामान्य उपनिषद्
# [[आत्मा उपनिषद्]] = अथर्व वेदअथर्ववेदः, सामान्य उपनिषद्
# [[पाशुपत उपनिषद्]] = अथर्व वेदअथर्ववेदः, योग उपनिषद्
# [[परब्रह्म उपनिषद्]] = अथर्व वेदअथर्ववेदः, संन्यास उपनिषद्
# [[अवधूत उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, संन्यास उपनिषद्
# [[त्रिपुरातपनि उपनिषद्]] = अथर्व वेदअथर्ववेदः, शाक्त उपनिषद्
# [[देवि उपनिषद्]] = अथर्व वेदअथर्ववेदः, शाक्त उपनिषद्
# [[त्रिपुर उपनिषद्]] = ऋग् वेदऋग्वेदः, शाक्त उपनिषद्
# [[कठरुद्र उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, संन्यास उपनिषद्
# [[भावन उपनिषद्]] = अथर्व वेदअथर्ववेदः, शाक्त उपनिषद्
# [[रुद्र-हृदय उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, शैव उपनिषद्
# [[योग-कुण्डलिनि उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, योग उपनिषद्
# [[भस्म उपनिषद्]] = अथर्व वेदअथर्ववेदः, शैव उपनिषद्
# [[रुद्राक्ष उपनिषद्]] = साम वेदसामवेदः, शैव उपनिषद्
# [[गणपति उपनिषद्]] = अथर्व वेदअथर्ववेदः, शैव उपनिषद्
# [[दर्शन उपनिषद्]] = साम वेदसामवेदः, योग उपनिषद्
# [[तारसार उपनिषद्]] = शुक्ल यजुर्वेदशुक्लयजुर्वेदः, वैष्णव उपनिषद्
# [[महावाक्य उपनिषद्]] = अथर्व वेदअथर्ववेदः, योग उपनिषद्
# [[पञ्च-ब्रह्म उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, शैव उपनिषद्
# [[प्राणाग्नि-होत्र उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, सामान्य उपनिषद्
# [[गोपाल-तपणि उपनिषद्]] = अथर्व वेदअथर्ववेदः, वैष्णव उपनिषद्
# [[कृष्ण उपनिषद्]] = अथर्व वेदअथर्ववेदः, वैष्णव उपनिषद्
# [[याज्ञवल्क्य उपनिषद्]] = शुक्ल यजुर्वेदशुक्लयजुर्वेदः, संन्यास उपनिषद्
# [[वराह उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, संन्यास उपनिषद्
# [[शात्यायनि उपनिषद्]] = शुक्ल यजुर्वेदशुक्लयजुर्वेदः, संन्यास उपनिषद्
# [[हयग्रीव उपनिषद्]] (१००) = अथर्व वेदअथर्ववेदः, वैष्णव उपनिषद्
# [[दत्तात्रेय उपनिषद्]] = अथर्व वेदअथर्ववेदः, वैष्णव उपनिषद्
# [[गारुड उपनिषद्]] = अथर्व वेदअथर्ववेदः, वैष्णव उपनिषद्
# [[कलि-सण्टारण उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, वैष्णव उपनिषद्
# [[जाबाल उपनिषद् (सामवेद)|जाबाल उपनिषद्]] (सामवेद) = साम वेदसामवेदः, शैव उपनिषद्
# [[सौभाग्य उपनिषद्]] = ऋग् वेदऋग्वेदः, शाक्त उपनिषद्
# [[सरस्वती-रहस्य उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, शाक्त उपनिषद्
# [[बह्वृच उपनिषद्]] = ऋग् वेदऋग्वेदः, शाक्त उपनिषद्
# [[मुक्तिक उपनिषद्]] (१०८) = शुक्ल यजुर्वेदशुक्लयजुर्वेदः, सामान्य उपनिषद्
 
[[वर्गः:उपनिषत्|उपनिषत्]]
"https://sa.wikipedia.org/wiki/उपनिषद्" इत्यस्माद् प्रतिप्राप्तम्