"वेदव्यासः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५:
 
अत्र राजा [[जनमेजय:]] वैशम्पायनस्य मुखत: एतम् अद्भुतं वृत्तान्तं श्रुत्वा बहुकुतूहलम् अनुभूतवान् । स: अपि स्वस्य स्वर्गवासिनः पितुः महाराजस्य परीक्षितस्य दर्शनं कर्तुम् ऎच्छत् । व्यास: तदापि तत्रैव आसीत् । स: तस्य इच्छापूरणाय राजानं परीक्षितं तत्र आहूतवान् । जनमेजय: यज्ञान्ते स्नानसमये स्वेन सह पितु: अपि स्नानं यदा कारयति तदनन्तरं परीक्षित: तत: प्रस्थितवान् । एवं महर्षि: वेदव्यास: कश्चन अलौकिक: शक्तिशाली महापुरुष: च ।
[[cs:Vjása]]
[[en:vyasa]]
[[de:Vyasa]]
[[es:Viasa]]
[[fr:Vyāsa]]
[[gu:વ્યાસ]]
[[ko:브야사]]
[[hi:वेदव्यास]]
[[id:Byasa]]
[[it:Vyāsa]]
[[jv:Abyasa]]
[[kn:ವೇದವ್ಯಾಸ]]
[[ml:വേദവ്യാസൻ]]
[[ms:Byasa]]
[[ja:ヴィヤーサ]]
[[pl:Wjasa]]
[[pt:Vyasa]]
[[ru:Вьяса]]
[[sa:बादरायण]]
[[sv:Vyasa]]
[[ta:வியாசர்]]
[[te:వ్యాసుడు]]
[[th:ฤๅษีวยาส]]
[[uk:В'ясадева]]
[[zh:广博仙人]]
 
 
"https://sa.wikipedia.org/wiki/वेदव्यासः" इत्यस्माद् प्रतिप्राप्तम्