"तत्त्वम् (रसायनशास्त्रम्)" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ९:
यदा ब्रह्माण्डम् अरचयत्, ऊर्जा अपि अरचयत्। ऊर्जायाः तत्त्वस्य निबिडं रूपम् एव अस्ति। यदा ऊर्जा निबिडः अभवत्, तदा तत्त्वं अरचयत्। प्ररंभॆ कॆवलम् हाईड्रॊजम् एव अरचयत्। परन्तु परमाणुप्रतिक्रियाभ्यः नव तत्त्वानि अरचयत्। एषा परमाणुप्रतिक्रियाभ्यः विशालतारायाम् भवति। यदा विशालतारा अस्फुटत् तदा नव पदार्थाः ब्रह्माण्डॆ प्रसारयति।
 
यादा विशालतारायाम् जलजनम् इन्धनः समाप्नोति, तदा एषा हीलियमस्य प्रयोगः करन्ति। शनैः शनैः तारायाः इन्धनः भारयुक्तः भवति। यदा लॊहाः रचयन्ति, तदा एषा स्फुटति। अतः ब्रह्माण्डॆ भारयुक्तानि तत्त्वानि न्यूनानि सन्ति। एतत् विस्फॊटम् अङ्गलभाषॆ ''सुपरनॊवा'' वदति।
[[चित्रम्:Core collapse scenario.svg|thumb|right|380px|]]
 
[[af:Chemiese element]]
"https://sa.wikipedia.org/wiki/तत्त्वम्_(रसायनशास्त्रम्)" इत्यस्माद् प्रतिप्राप्तम्