"कन्दुकक्रीडा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
विश्वस्मिनविश्वस्मिन् सर्वासु क्रीडासु ‘कन्दुकक्रीडा’ परमेणानुरागेण क्रीडयते । अस्माकं प्राचीने साहित्येऽपि कन्दुकक्रीडनस्यैव वर्णनं भूयोभूय आगच्छति । संस्क्तृतकाव्येषु नाटकेषु मुक्तकेषु च कन्दुकाश्रयेण बहुविधं वर्णनं प्राप्यते । प्राचीनकाले कन्दुकं प्रति नारीणां नृणां बालानां बालिकानां च रुचिरतीवाधिकाऽवर्तत । स्त्रियोऽन्तःपुरे तथा पुरुषा बालाश्व गृहनिकटस्थे प्राङ्गणे क्रीडन्ति स्म । महर्षिणा व्यासेन पुराणेषु तथा कालिदासादिभिः कविवरैः काव्येषु नाटकेषु वर्णितेयं क्रीडा बहुविधा विद्यते अतोऽत्र पूर्वं वर्णितानां क्रीडातानामतिरिक्तमपि काश्चन क्रीडा दिङ्निर्देशभावनया प्रस्तूयन्ते । यथा -
 
:१- जालिका -कन्दुक-क्रीडा (नेट बाल)
"https://sa.wikipedia.org/wiki/कन्दुकक्रीडा" इत्यस्माद् प्रतिप्राप्तम्