"ओषधयः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
<br />
<br />
[[चित्रम्:Plants.jpg|thumb|'''ओषधीयसस्यवैविध्यम्''']]
ओषः धीयतेत्र-डु धाञ् (धारणपोषणयोः) "किः" (३।३।९३) '''ओषधिः''' स्थावरस्य कश्चन भेदः। स्थावराः चतुर्विधाः - वनस्पतिः, वृक्षः, लता, ओषधिः च । ओषधयः फलपाकान्ताः बहुपुष्पफलयोगाः।
तरवः तृणानि लताः गुच्छाः शैवलानि वहुपत्रकाः च ओषधयः वर्तन्ते। अद्यत्वे ३५०००० विधाः ओषधयः जीवन्ति।
पङ्क्तिः ४०:
File:Ilaneer.jpg|''Cocos nucifera''
File:Tulasi shrub.JPG|'''[[तुलसी]]'''
File:- Ginger -.jpg|'''[[शुण्ठी]]''' [[
File:Cesnekovy cop.jpg|'''[[लशुनम्]]'''
File:YosriNov04Pokok Serai.JPG|'''[[अतिगन्धः]]'''
</gallery>
"https://sa.wikipedia.org/wiki/ओषधयः" इत्यस्माद् प्रतिप्राप्तम्