"सर्वोदयदिनम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४:
महात्मागान्धीमहोदयः भारतदेशे स्वातन्त्र्यप्राप्तिः अहिंसामार्गेणैव शक्या इति निर्णीतवान् । पूर्वम् अनेके जनाः [[भगतसिंहः]] [[मदनलालधिङ्ग्रा]], [[चन्द्रशेखर आजादः]] इत्यादयः क्रन्तिमार्गेण आङ्ग्लान् उच्चाटयितुं प्रयत्नं कृतवन्तः ।
[[बेळगावी]]समीपे स्थिता [[कित्तुरुचेन्नम्मा]] स्वातन्त्र्यार्थम् आङ्गलानां विरुद्धं युद्धं कृतवती । [[झांसी लक्ष्मीबायी]] १८५७ तमे वर्षे आङ्गलानां विरुद्धं युध्दं कृतवती । [[वीरपाण्डयकट्टबोम्मन्]] स्वातन्त्र्याप्रियः आसीत् । एवं पूर्वकालतः भारते स्वातन्त्र्यप्राप्तये प्रयत्नः चलन्नासीत् ।
१८८५ तमे वर्षे ‘काङ्ग्रेस’ संस्था अधिकृततया आरब्धा । स्वातन्त्र्यप्राप्तिः अस्योध्देशः आसीत् । अहिंसापूर्वकं स्वातन्त्र्यप्राप्तिः महात्मा गान्धिः [[सरदारपटेलः]] [[जवाहरलालनेहरुजवाहरलालनेहरुः]] [[लालबहदुरशास्त्रीलालबहद्दूरशास्त्री]] [[राजेन्द्रप्रसादः]] इत्यादिभिः अनेकैः नायकैः प्राप्तव्यः विषयः आसीत् । [[लाला लजपतरायः]] [[सुभाषचन्द्रबोसः]] इत्यादिप्रमुखाः नायकाः आधुनिककाले क्रान्तिमार्गं स्वीकृतवन्तः आसन् ।
एवं सर्वेषां प्रयत्नेन भारतदेशः १९४७ तमे वर्षे आगष्टमासे १५दिनाङ्के स्वतन्त्रः अभवत् । अङ्गलाः भारतं त्यक्त्वा स्वदेशं गतवन्तः । भारते अस्मदीयः सर्वकारः स्थापितः अभवत् ।
डा बाबू[[राजेन्द्रप्रसादः]] [[राष्ट्राध्यक्षः]], श्री [[सर्वपल्ली राधाकृष्णन्]] महोदयः [[उपराष्ट्रपतिः]] अभवत् । प्रधानमन्त्रीरुपेण श्री[[जवाहरलालनेहरुः]] अधिकारं स्वीकृतवान् । [[महात्मा गान्धिः]] अधिकारं न स्वीकृतवान् ।
"https://sa.wikipedia.org/wiki/सर्वोदयदिनम्" इत्यस्माद् प्रतिप्राप्तम्