"युवदिनम्" इत्यस्य संस्करणे भेदः

स्वामिनः [[स्वामी विवेकानन्दः|विवेकानन्दमहोदय... नवीन पृष्ठं निर्मीत अस्ती
 
विवेकानन्दजयन्ती को अनुप्रेषित
 
पङ्क्तिः १:
#REDIRECT [[विवेकानन्दजयन्ती]]
स्वामिनः [[स्वामी विवेकानन्दः|विवेकानन्दमहोदयस्य]] जन्मोत्सवदिनं युवदिनम् इति भारतदेशे आचरन्ति । जनवरीमासस्य द्वादशेदिनाङ्के एतत् दिनम् आचरन्ति ।
स्वामीविवेकानन्दमहोदयः युवजनान् “उत्तिष्ठत जाग्रत भारतस्य अभिवृद्धिः युवजनानां हस्तेऽस्ति” इति नवयुगाचार्यरुपेण कार्यं कृतवान् । विज्ञानयुगेऽस्मिम् काले भारतीयाः युवानः निरुत्साहिनः न भवन्तु । युवजनेषु या शक्तिरस्ति तस्याः ज्ञानं युवजनाः सम्यक् अवगम्य कार्यं कुर्वन्तु इति अस्य दिनाचरणस्य उद्धेश्यम् अस्ति ।
"https://sa.wikipedia.org/wiki/युवदिनम्" इत्यस्माद् प्रतिप्राप्तम्