"अम्बेड्करजयन्ती" इत्यस्य संस्करणे भेदः

आधुनिकमनुः स्वतन्त्रभारतस्य संविधानशिल्पी इ... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
आधुनिकमनुः स्वतन्त्रभारतस्य संविधानशिल्पी इति सुप्रसिध्दः डा. भीमराव् रामजी अम्बेडकरः एप्रिलमासस्य १४ दिने जन्म लब्धवान् । अतः एप्रिल १४ दिने अम्बेडकरजयन्ती-आचरणम् प्रचलति । अस्मिन् दिने श्री.बी.आर् अम्बेड्कर महोदयस्य जीवनं साधनानि इत्यादिविषये चिन्तनं भवति ।
भीमराव रामजी अम्बावाडेकर महोदयः [[महाराष्ट्रम्।महाराष्ट्रराज्यस्यमहाराष्ट्रम्|महाराष्ट्रराज्यस्य]] [[रत्नगिरिः।रत्नगिरिमण्डलेरत्नगिरिः|रत्नगिरिमण्डले]] स्थिते [[अम्बावाडे]] ग्रामे जन्म प्राप्तवान् । भीमरावः चतुर्दशः पुत्रः आसीत् । भीमरावमहोदयस्य पिता रामजीसक्पालः आङ्गलसर्वकारस्य सेनायां कार्यं कुर्वन्नासीत् । माता च भीमाबाई धर्मकार्यासक्ता साध्वी । महर इति जातिपरिवारे भीमरावस्य जन्म आसीत् ।
भीमस्य आदर्शव्यक्तित्वनिर्माणे तस्य जननीजनकयोः पात्रं महात्त्वपूर्णम् आसीत् । एतयोः दम्पत्योः पूर्वजाः कबीरपथस्य अनुयायिनः आसन् । एते मांसाहारं मधुपानादिकं च त्यक्तवन्तः आसन् । भीमस्य गृहपरिसरः नैर्म्ल्यन सरलतया भक्तिभावेन न युक्तः आसीत् ।बालकस्य मनसि गृहपरिसरस्य प्रभावः आसीत् ।
 
"https://sa.wikipedia.org/wiki/अम्बेड्करजयन्ती" इत्यस्माद् प्रतिप्राप्तम्