"जयन्त्युत्सवाः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६:
:[[प्रादेशिकपर्वाणि|'''प्रादेशिकपर्वाणि''']] इति ।
 
अत्र धार्मिकपर्वाणि प्रादेशिकपर्वाणि च तत्सम्बद्धाः केवलम् आचरन्ति । राष्ट्रियपर्वाणि धर्म-प्रदेशादि भेदं विना भारतवासिनः सर्वेपि आचरन्ति । उदाहरणार्थं – [[स्वातन्त्र्यदिनम्|स्वातन्त्र्यदिनाचरणं]], [[गणतन्त्रदिवसम्गणतन्त्रदिवसः]] इत्यादीनि । कतिपयान् जयन्त्युत्सवान् अपि धर्म-प्रदेशादिभेदं विना भारतवासिनः सर्वेपि आचरन्ति । उदाहरणार्थं - [[गान्धीजयन्ती]] । ऐक्य-स्नेह-धर्मबुद्धीनां वर्धनेन सह दैहिक-मानसिक-आरोग्यवृद्धिः, शान्तिः, इन्द्रियनिग्रहादिद्वारा श्रेयःसाधनमेव एतेषां सर्वेषां पर्वणां मूलोद्देशः । जयन्त्युत्सवाः नाम जयन्त्यः । जयन्ती इत्युक्ते जन्मदिनम् इति अर्थः । अस्माकं सुखमयजीवनार्थम् अपेक्षितस्य सर्वस्यापि व्यवस्थां कृतवद्भ्यः पूर्वजेभ्यः, प्रकृतेः, देवेभ्यः च कृतज्ञतासमर्पणं भवेत् । तदर्थं तेषां तन्नाम पूर्वजानां देवानां वा जन्मदिनम् अस्माभिः आचरणीयम् । तादृशानि कानिचित् जन्मदिनानि (जयन्त्यः) -
 
:१ श्री[[रामनवमी]] – चैत्रशुक्लनवमी ।
"https://sa.wikipedia.org/wiki/जयन्त्युत्सवाः" इत्यस्माद् प्रतिप्राप्तम्