"राजीवगान्धिजन्मदिनम्" इत्यस्य संस्करणे भेदः

श्रीजवाहरलालनेहरुमहोदयस्य ... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ११:
भारतदेशे एषा वार्ता अतीव दुः खदायिकाऽभवत् । भारते तथा श्रीलङ्कादेशे च उग्रगामिभिः भयोत्पादनं क्रियते स्म । शान्तिसन्धानपूर्वकं समस्यायाः परिहारं कर्तुम् इष्टवान् श्री राजीवगान्धिः दुर्मरणं प्राप्तवान् ।
श्रीराजीवगान्धिकार्याणि विचारधाराः च उत्तमाः आसन् । राष्ट्रस्य एकतां समग्रतां संरक्षितुं तथा भावैक्यतां संस्थापयितुं सद्भावनया कार्यं कर्तुं प्रेरणा दत्ताऽसीत् । अतः एव श्रीराजीवगान्धिजन्मदिनं सद्भावनादिनम् इति आचरन्ति । एषः ‘’’भारतरत्न’’’ पुरस्कारेण सम्मानितः अस्ति ।
अस्मिन् दिने भयोत्पादनाविरोधिनिर्णयाः स्वीकृताः भवन्ति । देशे सदा शान्तिं सुव्यवस्थां संरक्षयितुं सर्वेभ्यः सूचनाः दीयन्ते । प्रमाणवचनानि बोध्यन्ते । नेहरुवंशे जातः श्रीराजीवगान्धिः पत्नीं सोनियागान्धिमहाभागां पुत्रं [[राहुलगान्धिः|राहुलगान्धिमहोदयं]] पुत्रीं [[प्रियाङ्कावडेरा|प्रियाङ्कां]] च त्यक्त्वा दुर्मरणं प्राप्तवान् इति महान् खेदकारकः विषयः अभवत् ।
"https://sa.wikipedia.org/wiki/राजीवगान्धिजन्मदिनम्" इत्यस्माद् प्रतिप्राप्तम्