"कीटः" इत्यस्य संस्करणे भेदः

(लघु) gen fixes using AWB
No edit summary
पङ्क्तिः १:
कीटाः अनस्थिमन्तः अपदाः जीविन: । ५५०० कीटजातयः पृथिव्यां जीवन्ति । कीटेषु Megascolides australis वरिष्ठः अस्ति । ते सर्वत्र वसन्ति मरौ, सागरे, नदीषु च। केचन कीटाः अन्यजीविनां शरीरेषु जीवन्ति । ते कृमयः इति अपि कथ्यन्ते । मनुष्यान्त्रेषु वर्तुलकीटाः नतकीटाः च वसन्ति। ते कापटिकाः सन्ति। भूकीटाः पङ्के वसन्ति । ते भूमिम् ऊर्वराम् कुर्वन्ति । तेषां दशहृदयानि सन्ति ।
[[चित्रं:Earthworm.jpg|thumb|left|200px|'''भूकीटः/किञ्चुलक:''']]
[[File:Two insects.png|thumb|'''सस्यसादृश्यकीटः''']]
[[चित्रं:Spaghetti Worm Loimia medusa.jpg|250px|thumb|कीटः]]
[[File:Insects.jpg|left|thumb|'''कीटः''']]
[[चित्रं:Regenwurm1.jpg|center|thumb|भूकीटः/किञ्चुलक:]]
 
[[वर्गः:जीवशास्त्रम्|कीटः]]
[[File:Copal with insects close-up.jpg|left|thumb|'''स्वर्णकीटाः''']]
 
[[ar:دودة]]
[[arc:ܬܘܠܥܐ]]
"https://sa.wikipedia.org/wiki/कीटः" इत्यस्माद् प्रतिप्राप्तम्