"राफेल् नडाल्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३:
नडाल् एतावत् काल पर्यन्तं दश ग्राण्डस्लाम्स् जितवान् अस्ति। षड्वारं फ्रेञ्च क्रीडा सरणिं पारितोषिकम्,२००८ वर्षस्य ओलम्पिक्स् क्रीडोत्सवस्य टेन्निस् विभागस्य सुवर्णपदकम्,विक्रमः इति १९ वारं ए.टि.पि विश्तपर्यटकश्रेष्ठ सहस्रप्रश्स्तिसरणिषु अग्रः आसीत्। २००४,२००८,२००९ वर्षेषु च स्पैन् देशस्य डॆविस् कप् प्रशस्ति भाजगणेपि एषः आसीत्। एषः २०१० वर्षस्य अमिरीका देशस्य टॆन्निस् पारितोशकम् विजित्य तस्य जीवन श्रेष्ठ स्थाधनम् संसाध्य,जगतः तादृशेषु सप्त जनेषु अन्यतमः अभवत्। आण्ड्रे आगस्सी अनन्तरं एष एव क्रीडालुः यो चतुर्षुसु अपि स्पर्धासु जयं प्राप्य ओलिम्पिक्स् स्पर्धायां च सुवर्ण पदकं च जितवान् अस्ति।
 
नडाल् इत्येतस्य एषः विक्रमः यदेषः ३२ क्रीडा स्पर्धायां जितवानस्तीति। २००८ मास्टर्स् सरणिः हमबर्ग् इतः आरभ्य २००८ विस्टर्न् सदर्न फैनान्षियल् गृप् मास्टर्स् स्पर्धासरणि पर्यन्तम् एषः विजेता एवातिष्ठत्। एतद्सन्दर्भे एव एषः हमबर्ग्,फ्रेञ्च् मुक्त(यस्यम् एषः एकस्मिन्नपि सेट् मध्ये अपराजितः),क्वीन्स् क्लब्,प्रथमवारं विम्बल्डन्,रोजर्स् च एताः प्रषस्ती: अलभत।२०११ तमे वर्षे मान्टे कार्लो मास्टर्स् प्रशस्तिं विजित्य,एषः पुनः विक्रममेकं साधितवान्-यत् आजगति एषः एव एकस्याः सरण्याः स्प्तवारं नैरन्तर्येण जयसाधकः ए.टि.पि. स्तस्तरे इति।
 
एषः विश्वस्य द्वितीयां श्रेणीं १६० सप्ताहा पर्यन्तम् प्राप्तवान् आसीत्। तदनन्तरम् एषः १८ आगस्ट् २००८ तः जुलै ५,२००९ पर्यन्तं जगतः प्रथमश्रेणीं अलङ्करोतिस्म। पुनः विश्व टेन्निस् सार्वभ्ॐअ पदं जून् १७,२०१० तः प्राप्तवान् फेञ्च् क्रीडा पारितोषिकं विजित्य।
 
बाल्यम्-
एषः क्रीडालुः स्पेन् देशस्य मजोर्का प्रदेशस्य मनकोर् स्थाने जन्म अलभत। एतस्य पिता सेबास्टियन् नडाल् अस्ति यो सा पुण्टा नाम उपहारगृहं चालयन् वणिक् वर्तते,काचः तथा काचवातायन निर्माण संस्थां,च,चालायति,स्वकीयं विमा संस्थामपि चालयति। एतस्य माता अनामरिया परेरा इति। मरिया इसाबेल् इति एतस्य अनुजा। तस्य मातुलः मिर्गल् अञ्जेल् नडाल् भुतपूर्वं वृत्तिनरित पादकन्दुक क्रीडालुः भूत्व RCD Mallaroca,FC Barcelona कृते क्रीडितवान् आसीत्। सः स्पेन् राष्ट्रियगणेपि भूत्वा क्रीडाः क्रीडितवानआसीत्। नडाल् Real Madrid,RCD Mallorca क्रीडागणयोः च समर्थकः आसीत्। टेन्निस् क्रीडायां नडालस्य स्वाभाविकी सामर्थ्यञ्च दृष्ट्वा तस्यापरः मातुलः टोनी नडाल् पूर्वं वृत्तिपर टेन्निस् क्रीडालुः आसीत् सः तं टेन्निस् क्रीडायाः कृते परिचायितवान्।
"https://sa.wikipedia.org/wiki/राफेल्_नडाल्" इत्यस्माद् प्रतिप्राप्तम्