"शिक्षकदिनम् (भारतम्)" इत्यस्य संस्करणे भेदः

राधाकृष्नन् जयन्ती को अनुप्रेषित
 
राधाकृष्णन् जयन्ती को अनुप्रेषित
पङ्क्तिः १:
#REDIRECT [[राधाकृष्नन्राधाकृष्णन् जयन्ती]]
सप्टम्बर्मासस्य पञ्चमदिने भारतदेशे सर्वत्र शिक्षकदिनं राष्ट्रियपर्वरुपेण प्रचलति । तस्य कारणं श्री एस् राधाकृष्ण्न् महोदयः । श्री एस् राधाकृष्णन् महोदयः श्रेष्ठः शिक्षकः, उपकुलपतिः, उपराष्ट्रपतिः, भारतदेशस्य राष्ट्रपतिः च आसीत् । एस् राधाकृष्णन् महोदयः शिक्षकवृत्तिम् अतीव इष्टवान् । अतः एतस्य जन्मदिनं [[शिक्षकदिनम्]] इति आचरन्ति ।
सर्वपल्ली राधाकृष्णन् अनेकपदेषु स्थित्वा कार्यं कृतवान् किन्तु प्राध्यापकवृत्तिम् अतीव इच्छति स्म । एतेनैव अध्यापनेन अत्यन्तं प्रसन्नः आसीत् । अतः भारतीयाः यदा अस्य जन्मोत्सवम् आचरितुं प्रार्थितवन्तः तदा स्वजन्मदिनं शिक्षकदिनरुपेण आचरितुम् उक्तवान् । शिक्षकाः सर्वजनानां जीवने अनेकरीत्या उपकारं कुर्वन्ति। गुरुः ब्रह्मविष्णुमहेश्वररुपेण आराधितः अस्ति । गुरोः स्थानं मातापित्रोरपि अधिकोन्नतम् अस्ति ।
"https://sa.wikipedia.org/wiki/शिक्षकदिनम्_(भारतम्)" इत्यस्माद् प्रतिप्राप्तम्