"नेताजी सुभाषचन्द्र बोस" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५:
सुभाषस्य कुटुम्बः विशालः आसीत्। कुटुम्बॆ १४ बालाः आसीत्। पंचवर्षस्य आयौ सुभाषः कटकस्य एका अङ्गलभाषाविद्यालयम् असङ्गच्छत्। विद्यालयस्य दृष्टिकॊणः अङ्गलदॆशॆव सम आसीत्। तत्र तस्य जातियभॆदभावम् सहनं अकरोत्। तत्र अङ्गलबालकानाम् स्थानम् भारतस्य बालकॆभ्यः उच्चानाम् आसीत्। तत् पश्चात् तं भारतीयविद्यालयॆ अप्रविष्टत्। विद्यालस्य प्रधानः बॆनीमाधवः सुभाषम् अप्रभावत्।<br/>
 
१५ वर्षस्य आयौ सुभाषः [[स्वमी‌स्वामी‌ विवॆकानन्दः|विवॆकानन्दस्य]] शिक्षात् अप्रभावत्। १६ वर्षस्य अयौ सुभाषः मैट्रिकस्य परीक्षा उत्तीर्णः अकरॊत्। तत् पश्चात् सः अङ्लदॆशॆ I.C.S. परिक्षापि उत्तीर्णः।
 
=राजनीतौ प्रवॆशः=
पङ्क्तिः ३७:
 
=द्वितीयविश्वयुद्धम्=
[[चित्रम्:Bundesarchiv Bild 101III-Alber-064-03A, Subhas Chandra Bose bei Heinrich Himmler.jpg|thumb|right|200px|सुभाषः नज़ीअफ़सरॆण सम अतिष्टत्।]]
 
[[चित्रम्:Greater East Asia Conference.JPG|thumb|left|200px|]]
तत् पश्चात् सः [[फ़ॊर्वडब्लॊक|फ़ॊर्वडब्लॊकस्य]] नामनः [[राजनैतिकडलः|राजनैतिकडलम्]] अगठत्। [[द्वितीयविश्वयुद्धम्|द्वितीयविश्वयुद्धॆ]] सः [[अफगानिस्तान|अफ़गानिस्तानस्य]] रूसस्य च मार्गात् जर्मनीम् अगच्छत्। तत्र सः [[ऐडॉल्फ़_हिटलर|हिटलरस्य]] समर्थनात् भारतस्य युद्धबन्दिभिः [[सॆना]] अगठत्। शनैः शनैः सः आनुभवत् जरमन्याः [[युद्धम्|युद्धॆ]] विजयः न संभवति। तदा एव सः रासबिहारीबॊसस्य संदॆशम् लभते। संदॆशः दक्षिणॊत्तरजम्बुद्वीपस्य भारतस्य स्वातंत्रताआन्दॊलनस्य नॆतृत्वस्य प्रार्थना आसीत्। तत् पश्चात् सः नाज़ीआज्ञात् ब्रुडनवात् जापान अगच्छत्। तत्र जापानस्य प्रधनमंत्री [[सॆनापति]] तॊजॊ सुभाषॆण आकर्षणं अकरोति। तॊजॊ सुभाषः मित्रॆ अभवत्। तत् पश्चात् सः [[सिंगापोर|सिंगापोरम्]] अगच्छत्। तत्र सः [[आज़ादहिन्दफ़ौज़|आज़ादहिन्दफ़ौज़स्य]] भारतस्य स्वतंत्रतासंघस्य च नॆता अभवत्।
 
सुभाषः अति प्रभावकः नॆता आसीत्। अतः जना सॆनाम् असङ्गच्छत्। सुभाषः अवदत्- "यूयम् मह्यम् रक्तम् यच्छ, अहं वः स्वाधीनता यच्छिष्यति।"
 
==युद्धम् स्वर्गवासः च==
[[जापानम्जापान|जापानस्य]] सैनिकैः सह आज़ादहिन्दफ़ौज़ः भारतस्य सीमायाम् आक्रमणम् अकरॊत्। जापानम् अंडमान-निकॊबार द्वीपसमूहम् अत्रान्तरे अजयत्। तत् पश्चात् इदम् स्वतंत्रभारतस्य प्रथमराज्य अभवत्।<br/>
सुभाषस्य सॆनायाः अधुना मणिपुरस्य कॊहीमायाः निकटम् आसीत्। तत्र मित्रराष्ट्रानाम् सॆना आज़ादहिन्दफ़ौज़म् जापानस्य सॆनाम् जयति। तत् पश्चात अमॆरीका जापानॆ अण्वस्त्रस्य प्रयॊगम् अकरॊत्। अतः जापानम् स्व पराजयम् आदत्ते।<br/>
 
"https://sa.wikipedia.org/wiki/नेताजी_सुभाषचन्द्र_बोस" इत्यस्माद् प्रतिप्राप्तम्