"प्रतिभा पाटिल" इत्यस्य संस्करणे भेदः

No edit summary
Vssun (talk) इत्यनेन कृताम् 137612 इति आवृत्तिम् अकरोतु
पङ्क्तिः १:
{{Infobox Officeholder
|honorific-prefix = <small>[[Excellency|Her Excellency]]</small><br>
|name = Pratibha Patil<br><small>प्रतिभा पाटील</small>
|image = PratibhaIndia.jpg
|office = [[President of India]]
|primeminister = [[Manmohan Singh]]
|vicepresident = [[Mohammad Hamid Ansari]]
|term_start = 25 July 2007
|term_ends =
|predecessor = [[A. P. J. Abdul Kalam|Abdul Kalam]]
|successor =
|office2 = [[List of Governors of Rajasthan|Governor of Rajasthan]]
|1blankname2 = Chief Minister
|1namedata2 = [[Vasundhara Raje]]
|term_start2 = 8 November 2004
|term_end2 = 23 July 2007
|predecessor2 = [[Madan Lal Khurana]]
|successor2 = [[Akhlaqur Rahman Kidwai]]
|birth_date = {{birth date and age|1934|12|19|df=y}}
|birth_place = [[Nadgaon]], [[British India]] <small>(now [[India]])</small>
|death_date =
|death_place =
|party = [[Indian National Congress]]
|spouse = [[Devisingh Ransingh Shekhawat]]
|alma_mater = [[Mooljee Jetha College, Jalgaon]]<br>[[Government Law College, Mumbai]]
|profession = [[Lawyer]]
|religion = [[Brahma Kumaris World Spiritual University|Brahma Kumari]]
}}
प्रतिभा पाटील महोदया अष्ठाविंशतितमे एव वयसि शासिकात्वेन निर्वाचिता अभवत् । त्रयोविंशतितमे वयस्येव सहसचिवा (उप) भूत्वा अनेकान् विभागान् निरवहत् । स्त्रीशिक्षणं , तथा सहकारान्दोलनम् एतस्याः आसक्ते: क्षेत्रम् आसीत् ।जुलाय् २५ २००७ तमे वर्षे बुधवासरे श्रीमती प्रतिभापाटीलमहोदया भारतस्य प्रथमा राष्ट्रध्यक्षा इति नूतनां पदवीम् अलङ्कृतवती ।
== काचित् महिला, राष्ट्राध्यक्षरूपेण==
"https://sa.wikipedia.org/wiki/प्रतिभा_पाटिल" इत्यस्माद् प्रतिप्राप्तम्