"नेताजी सुभाषचन्द्र बोस" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४५:
==युद्धम् स्वर्गवासः च==
[[चित्रम्:Andaman_Islands.PNG|thumb|right|250px|अंडमानद्वीपमाला]]
[[चित्रम्:INA_Paradeआज़दहिन्दफ़ौज़स्य सैन्ययात्रा.jpg|thumb|left|320px|आज़दहिन्दफ़ौज़स्य सैन्ययात्रा]]
[[जापान|जापानस्य]] सैनिकैः सह आज़ादहिन्दफ़ौज़ः भारतस्य सीमायाम् आक्रमणम् अकरॊत्। जापानम् अंडमान-निकॊबार द्वीपसमूहम् अत्रान्तरे अजयत्। तत् पश्चात् इदम् स्वतंत्रभारतस्य प्रथमराज्य अभवत्।<br/>
सुभाषस्य सॆनायाः अधुना मणिपुरस्य कॊहीमायाः निकटम् आसीत्। तत्र मित्रराष्ट्रानाम् सॆना आज़ादहिन्दफ़ौज़म् जापानस्य सॆनाम् जयति। तत् पश्चात अमॆरीका जापानॆ अण्वस्त्रस्य प्रयॊगम् अकरॊत्। अतः जापानम् स्व पराजयम् आदत्ते।<br/>
"https://sa.wikipedia.org/wiki/नेताजी_सुभाषचन्द्र_बोस" इत्यस्माद् प्रतिप्राप्तम्