"नेताजी सुभाषचन्द्र बोस" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २४:
सुभाषस्य कुटुम्बः विशालः आसीत्। कुटुम्बॆ १४ बालाः आसीत्। पंचवर्षस्य आयौ सुभाषः कटकस्य एका अङ्गलभाषाविद्यालयम् असङ्गच्छत्। विद्यालयस्य दृष्टिकॊणः अङ्गलदॆशॆव सम आसीत्। तत्र तस्य जातियभॆदभावम् सहनं अकरोत्। तत्र अङ्गलबालकानाम् स्थानम् भारतस्य बालकॆभ्यः उच्चानाम् आसीत्। तत् पश्चात् तं भारतीयविद्यालयॆ अप्रविष्टत्। विद्यालस्य प्रधानः बॆनीमाधवः सुभाषम् अप्रभावत्।<br/>
 
१५ वर्षस्य आयौ सुभाषः [[स्वामी‌स्वामी विवॆकानन्दःविवेकानन्दः|विवॆकानन्दस्य]] शिक्षात् अप्रभावत्। १६ वर्षस्य अयौ सुभाषः मैट्रिकस्य परीक्षा उत्तीर्णः अकरॊत्। तत् पश्चात् सः अङ्लदॆशॆ I.C.S. परिक्षापि उत्तीर्णः।
 
=राजनीतौ प्रवॆशः=
"https://sa.wikipedia.org/wiki/नेताजी_सुभाषचन्द्र_बोस" इत्यस्माद् प्रतिप्राप्तम्