"राफेल् नडाल्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १४:
 
 
यदा सः १४ वर्षीयः जातः तदा स्पेन् देशस्य ट्न्निस् संस्था(स्पानिष टेन्निस् फेडरेषन्) तं मजोर्का स्थानं त्यवत्वा बार्सिलोना मधे अभ्यासं कुर्यात् इति प्रार्थितवती।प्रार्थितवती।परन्तु नडालस्य परिवार जानाः एतां प्रार्थ्अनां,तस्य अध्यासं बाधा भवेत् इति शङ्कया तिरस्कृतवन्तः। तस्य मातालोपि "स्वस्थाने एव भूत्वा श्रेष्ठ क्रीडालुः भवितुमर्हति। अमएरिका,अन्यप्रदेशं गत्वैव श्रेष्ठ क्रीडालुः भवति इति वादः निराधरः इत्यपि उक्तवान्। तेन स्वस्थाने एव अभ्यासकरणेन तस्याः संस्थातः अतिन्यूनवित्तीय सहकारः लभते स्म। किन्तु तस्य पित्रा एतत् परिहृतम्। यद्ध्नं तया संस्थया प्राप्तत्यमासीत् तद् सः स्वयमेव त्ययितवान्। २००९ वर्षस्य मे मासे भूतपूर्व ग्राण्डस्लाम् विजेतारं पयाट् क्याश् इति क्रीडालुः मृण्मय क्रीडाङ्गणे आहनरवेले एव पराजितवान्।
 
पञ्चदशे वर्षे सः "प्रो" जातः। तस्मिन् वयसि सः अन्ताराष्ट्रीय ट्न्निस् संस्यायाः कनीयसां स्पर्धाद्वये भागमूढवान्। २००२ तमे वषै षोडषवर्षीयः सः विम्बल्डन् मध्ये प्रचलितायां बालकानां व्यक्तिगत सरण्यां उपान्तिमस्तरं च प्रविष्टवानासीत्।
 
सप्तगश् वर्ष एव रोजर् फेडरर् उपरि (तयोर्मधे प्रथमवारं क्रीडाप्राचलत्) जयं स्म्पाध्य,बोरिस् बेकर् अनन्तरं वेम्बलडन् तृतीयं ध्यदृं प्रविष्टवति अति कनीयः क्रीडालुरभवत्। तस्य अष्टादशे वयसि स्पेन् देशः जूनियर् डेविस् कप् सरण्यां,अमेरिका देशगणस्य उपरि स्वस्य द्वितीयए,अन्तिमे च रवेले(डेविस् कप् सरण्याः ऎ.टि.पि. कनीयसां सरणिषु)जयं प्राप्तुं सहकारं दत्तवान्। नवदशे वर्षे,नडाल् तस्य प्रथमायां फ्रेञ्चमुक्त टेन्निस् स्पर्धायामेव जयं संप्राप्य विंशति वषैभ्यः न केनापि साधितं विक्रममसाध्यत्। रोलाण्ड मारोस् मध्ये एवमेव क्रीडन् चतुर्वारं तां प्रशस्तिं लब्धवान् सः। २००३ तमे वर्षे सः ऎ.टि.पि. वर्षस्यनूतनागन्तृषु श्रेष्ठः इति प्रशस्तिमभजत। जितानि सर्वामपि पुरस्कारवस्तूनि एषः सन्दस्य स्वाभ्यासं अनुवर्तितवान्।
"https://sa.wikipedia.org/wiki/राफेल्_नडाल्" इत्यस्माद् प्रतिप्राप्तम्