"अलङ्काराः" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
No edit summary
पङ्क्तिः १५:
 
आदौ अलङ्कारा: द्विधा वर्गीक्रियन्ते - [[शब्दालङ्कारः]] [[अर्थालङ्कार]]श्च इति ।
==[[शब्दालङ्कारः]]==
==[[शब्दालङ्काराः]] ==
 
ये अलङ्काराः वर्णेन शब्देन वा एव चमत्कारं कुर्वन्ति, न तत्र अर्थस्य विशेषा भूमिका, ते शब्दालङ्कारा उच्यन्ते । [[अनुप्रासः]], [[यमकः]], [[श्लेषः]] च शब्दालङ्काराः सन्ति ।
==[[अर्थालङ्कारः]]==
 
ये अलङ्काराः अर्थेन काव्ये चमत्कारम् उत्पादयन्ति, न तत्र शब्दस्य प्राधान्यम्, ते अर्थालङ्काराः उच्यन्ते । [[उपमा]], [[रूपकम्]], [[उत्प्रेक्षा]], [[दृष्टान्तः]] इत्यादयः अर्थालङ्काराः सन्ति । [[श्लेषः]] शब्देन अर्थेन च उभयेन चमत्कारमुत्पादयति, अत एव एषः उभयकोटिषु पतति ।
==[[अर्थालङ्काराः]]==
ये अलङ्काराः अर्थेन काव्ये चमत्कारम् उत्पादयन्ति, न तत्र शब्दस्य प्राधान्यम्, ते अर्थालङ्काराः उच्यन्ते । [[उपमा]], [[रूपकम्]], [[उत्प्रेक्षा]], [[दृष्टान्तः]] इत्यादयः अर्थालङ्काराः सन्ति । [[श्लेषः]] शब्देन अर्थेन च उभयेन चमत्कारमुत्पादयति, अत एव एषः उभयकोटिषु पतति ।
 
शब्दालङ्कारः स्यादर्थालङ्कारो वा, उभयत्र शब्दस्य अर्थस्य च उभयस्य चमत्कारोत्पादने भूमिका भवति । भेदस्तु तयोः प्राधान्ये भवति । शब्दप्रधानः अलङ्कारः [[शब्दालङ्कारः]], अर्थप्रधानः अलङ्कारः [[अर्थालङ्कारः]] ।
 
अधोलिखिता अलङ्काराणाम् अपूर्णा सूची अस्ति - (सलक्षणोदाहरणैः पुनः प्रसारयिष्यामि)
*[[अनुप्रासः]]
*[[यमकः]]
*[[श्लेषः]]
*[[उपमा]]
*[[रूपकम्]]
*[[उत्प्रेक्षा]]
*[[अपह्नुतिः]]
*[[दृष्टान्तः]]
*[[व्यतिरेकः]]
*[[प्रतीपः]]
*[[दीपकम्]]
*[[विभावना]]
*[[विशेषोक्तिः]]
*[[समासोक्तिः]]
*[[अतिशयोक्तिः]]
*[[अन्योक्तिः]]
 
 
"https://sa.wikipedia.org/wiki/अलङ्काराः" इत्यस्माद् प्रतिप्राप्तम्