"काव्यविभागाः" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
पङ्क्तिः १९:
व्यङ्ग्येऽर्थे वाच्यादर्थात् प्रधाने सति ध्वनिरिति प्रभेद: सम्भवति । तस्यैव उत्तमं काव्यमिति नामान्तरं वर्तते । ‘चारुत्वोत्कर्षनिबन्धना हि वाच्यव्यङ्ग्ययो: प्राधान्यविवक्षा’ इत्यनेन आनन्दवर्धनस्य वचनानुसारेण यस्मिन् अधिकं चारुत्वं वर्तते स एवार्थ: प्रधानो भवति । ध्वनेरुदाहरणं यथा –
:”’एवंवादिनि'''एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखीपितुरधोमुखी। ”’।'''
:”’लीलाकमलपत्राणि'''लीलाकमलपत्राणि गणयामास पार्वती ॥”’॥'''
इदं पद्यं कुमारसम्भवस्य षष्ठे सर्गे वर्तते । अङ्गिरा: अन्यै: ऋषिभि: समेत: शिवेन प्रार्थितो हिमवन्तमुपेत्य ‘पार्वतीं परमेश्वरो वरिष्यति’ इति कथयामास । अङ्गिरसि तथा कथयति सति हिमवत: पार्श्वे स्थिता पार्वती विनोदार्थं स्वहस्ते धृतस्य कमलस्य पत्राणि गणयामास इति वाच्योऽर्थ: । अस्मिन् वाच्येऽथेर् प्रतीतिगोचरे सति क्रमेण लज्जारूपो व्यङ्ग्योऽर्थ: प्रधानतया भासते । अत इदं ध्वनिकाव्यस्य उदाहरणम् । एवं ध्वनिकाव्ये वाच्योऽर्थ: अप्रधान:, व्यङ्ग्यश्च प्रधानो भवतीति मन्तव्यम् ।
 
== गुणीभूतव्यङ्ग्यम् ==
"https://sa.wikipedia.org/wiki/काव्यविभागाः" इत्यस्माद् प्रतिप्राप्तम्