"काव्यविभागाः" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
पङ्क्तिः १००:
यत्र व्यङ्ग्यचमत्कारो वाच्यचमत्कारस्य जठरे निलीन: सन् स्पष्ठतया अनुभवगोचरो न भवत्रि तत्रायं तृतीय: प्रभेद: सम्भवति । तदुदाहरणं यथा – तनयमैनाकगवेषणलम्बीकृतजलधिजठरप्रविष्ठहिमगिरिभुजायमानाया भगवत्या भागीरथ्या: सखी । इति ।
अत्र उत्प्रेक्षालङ्कारो वर्तते । स एव चमत्कारहेतु: । गङ्गाया: श्वेतत्वम्, मैनाकस्य पातालतलस्पर्शित्वम् इत्यादे: व्यङ्ग्यस्य सद्भावेऽपि स व्यङ्ग्य: वाच्ये उत्प्रेक्षालङ्कारे निलीनो भवति । तस्मादिदं मध्यमकाव्यस्य उदाहरणम् ।
 
===अधमकाव्यम्===
"https://sa.wikipedia.org/wiki/काव्यविभागाः" इत्यस्माद् प्रतिप्राप्तम्