"काव्यविभागाः" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
पङ्क्तिः ११३:
 
काव्यं प्रकारान्तरेणापि विभज्यते । तदुक्तम् दर्पणकारेण – ‘दृश्यश्रव्यत्वभेदेन पुन: काव्यं द्विधा मतम्’ इति । एवं काव्यं दृश्यं श्रव्यं चेत्यपि देधा विभज्यते । दृश्ये रूपकम् उपरूपकं चेति द्वैविध्यं वर्तते । तयोराद्यं दशधा अन्त्यं तु अष्ठादशधा सम्भवति । श्रव्यकाव्ये गद्यं पद्यं चम्पूश्चेति प्रधानतया त्रैविध्यं वर्तते । तत्रापि सूक्ष्मा अवान्तरविभागा वर्तन्ते इत्यलं विस्तरेण ॥
 
 
[[ar:نقد جديد]]
[[bg:Нова критика]]
[[ca:New Criticism]]
[[de:New Criticism]]
[[el:Νέα Κριτική]]
[[es:New criticism]]
[[fr:New criticism]]
[[is:Nýrýni]]
[[it:New Criticism]]
[[he:ביקורת חדשה]]
[[lv:Jaunā kritika]]
[[hu:Új kriticizmus]]
[[no:Nykritikk]]
[[pl:New Criticism]]
[[pt:Neocrítica]]
[[fi:Uuskritiikki]]
[[sv:Nykritik]]
"https://sa.wikipedia.org/wiki/काव्यविभागाः" इत्यस्माद् प्रतिप्राप्तम्