"अक्षि" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
अक्षीणि इन्द्रियाणि सन्ति यैः वयं प्रकाशस्य दर्शनं कुर्मः। मनुष्याणां द्वौ अक्षिणी स्तः। ते वक्त्रे शोभेते । ये ताभ्यां स्पष्टं द्रष्टुं न शक्नुवन्ति ते उपनेत्राणि धारयन्ति। [[चित्रं:Green Eye.jpg|thumb |'''सामान्यमनुष्याक्षिणीसामान्यमनुष्याक्षि''']]
[[चित्रम्:Schematic diagram of the human eye en.svg|right|thumb|'''नेत्रभागानां मानचित्रम्''']]
 
"https://sa.wikipedia.org/wiki/अक्षि" इत्यस्माद् प्रतिप्राप्तम्