"कुरुः" इत्यस्य संस्करणे भेदः

(लघु) gen fixes using AWB
No edit summary
पङ्क्तिः १:
[[चित्रम्:Map of Vedic India.png|thumb|150px|right|१६ जनपदान् दर्शयत् मानचित्रम्]]
 
 
[[पुराणम्|पुराणानाम्]] अनुसारं "पुरुभारतम्" कुरुजनानाम् उगमस्थानम् । [[ऐतरेयब्राह्मणम्|ऐतरेयब्राह्मणाः]] [[मध्यप्रदेशः|मध्यप्रदेशस्थाः]] कुरुजनाः । [[हिमालयः|हिमालयस्य]] उत्तरभागे उत्तरकुरुजनाः वसन्ति स्म । [[कुरुक्षेत्रम्|कुरुक्षेत्रे]] विद्यमानाः कुरुजनाः उत्तरकुरुवंशस्थाः आसन् इति वदति [[बौद्धग्रन्थः]] "सुमङ्गविलासिनि"नामकः । पुरुवंशस्य राज्ञः [[संवरसः|संवरसस्य]] पुत्रः कुरुः एव कुरुवंशस्य [[कुरुराष्ट्रम्|कुरुराष्ट्रस्य]] च संस्थापकः इति वदति [[वायुपुराणम्]] । कुरुदेशः इदानीन्तन[[देहली|देहलीराज्यस्य]] [[थानेसरः|थानेसरं]] परितः तथा च इदानीन्तन-[[उत्तरप्रदेशः|उत्तरप्रदेशस्य]] [[मीरत्जनपदः|मीरत्जनपदं]] परितः च व्याप्तः आसीत् । कुरुराज्यस्य [[राजधानी]] आसीत् इदानीन्तनदेहलीसमीपस्थम् [[इन्द्रप्रस्थम्|"इन्द्रप्रस्थ"]]नगरम् ।
[[बुद्धः|बुद्ध]]स्य अवधौ कुरुराज्यस्य शासनं राजा "कोरैव्यः" करोति स्म । सः नाममात्रं राजा आसीत् । [[वेदकालः|वेदकाले]] कुरुवंशेन [[समाजः|समाजे]] उत्तमं स्थानं प्राप्तम् आसीत् । किन्तु बुद्धस्य अवधौ तादृशं स्थानं न प्राप्तम् आसीत् तैः । तथापि तेषां गभीरज्ञानस्य, तीक्ष्णबुद्धेः, उत्तम-आरोग्यस्य च कारणतः तदवधौ ते प्रख्याताः एव आसन् । कुरुवंशीयाणां [[यादवाः|यादवैः]], [[भोजाः|भोजैः]], [[पाञ्चालाः|पाञ्चालैः]] सह च वैवाहिकसम्बन्धः आसीत् । तदानीन्तनकाले यद्यपि राजानां शासनम् आसीत् तथापि कुरुजनानां (क्रिस्तपूर्व ५ शतके) [[प्रजातन्त्रम्|प्रजातन्त्रसदृशं]] शासनम् आसीत् । क्रिस्तपूर्वस्य ४ शतकस्य [[कौटिल्यः|कौटिल्यस्य]] [[अर्थशास्त्रम्]] अपि कुरुवंशीयाः राजशब्दोपजीवनाख्यस्य संविधानस्य (राजप्रभुत्वम्)
"https://sa.wikipedia.org/wiki/कुरुः" इत्यस्माद् प्रतिप्राप्तम्