"लालबहादुरशास्त्रिजयन्ती" इत्यस्य संस्करणे भेदः

भारतदेशे अक्टोबरमासस्य द्वितीये दिने श्रीमतः ... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
[[चित्रम्:Mumbai Shastri statue.jpg|thumb|200px|right|मुम्बईनगरे विद्यमानः लालबहादुरशास्त्रिणः विग्रहः]]
 
भारतदेशे अक्टोबरमासस्य द्वितीये दिने श्रीमतः लालबहादुरशास्त्रिमहोदयस्य जन्मदिनम् आचरन्ति । अस्मिन्नेव दिने श्रीमतः [[महात्मा गान्धिः|महात्मागान्धिमहोदयस्य]] अपि जन्मदिनम् आचरन्ति । देशे अत्यन्तं पवित्रं दिनम् एतत् इति जनाः भावयन्ति ।
श्रीलालबहादुरशास्त्रिमहाभागः अत्यन्तं सरलः प्रामाणिकः स्वाभिमानी च आसीत् । भारतस्य प्रधानमन्त्रिस्थाने विराजमानः अपि निस्वार्थतया उत्यन्तम् उत्तमं कार्यं कुर्वन् भारतीयेषु रत्नसदृशः इति प्रख्यातः आसीत् । एतेन घोषितं मन्त्रसदृशं वाक्यं ‘’’जय जवान जय किसान्’’’ इत्येतत् सर्वेषां भारतीयानां प्रेरणादायकम् आस्ति ।
"https://sa.wikipedia.org/wiki/लालबहादुरशास्त्रिजयन्ती" इत्यस्माद् प्रतिप्राप्तम्