"ब्रह्मसूत्राणि" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
पङ्क्तिः ९:
बादरायणविरते ब्रह्मसूत्रग्रन्थे तावत् चत्वार: अध्याया: सन्ति । प्रत्येकम् अध्यायस्य एकैकं नाम दत्तं तै: । तानि च समन्वय-अविरोध-साधन-फलानि इति । पुना प्रत्येकम् अध्याये अपि चत्वार: पादा: भवन्ति । संहत्य च १६ पादा: विद्यन्ते । तथैव च ५५५ सूत्राणि, १९१ अधिकरणानि, समग्रे ब्रह्मसूत्रे विराजन्ते । अध्यायान्तर्गतत्वे पाद:, पादान्तर्गतत्वे च अधिकरणम्, अधिकरणान्तर्गतत्वे च सूत्राणीति व्यवस्था । ब्रह्मसूत्रस्थ: सर्वोऽपि विचार: अधिकरणस्वरूपेण बद्धो भवति । एवं पूर्वमीमांसायामपि अधिकरणक्रम: आदृत: सूत्राणाम् अर्थकथनार्थम् । तच्च अधिकरणं पञ्चावयवात्मकं भवति । ते च एकया कारिकया प्रदर्शिता: -
 
:'''विशयो विषयौव पूर्वपक्ष: तथोत्तरम् |'''
:'''सङ्गतिश्चेति पञ्चाङ्गं शास्त्रेऽधिकरणं स्मृतम् ॥'''
 
"https://sa.wikipedia.org/wiki/ब्रह्मसूत्राणि" इत्यस्माद् प्रतिप्राप्तम्