"ब्रह्मसूत्राणि" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २६:
पूर्वपक्षस्य अपरं नाम आक्षेप: इति । सामान्येन साङ्ख्यादिदर्शनसम्बद्धा: भवन्ति आक्षेपा: । कदाचित् पूर्वपक्षत्वेन सम्भाव्य उत्थाप्य च ते निराक्रियन्ते । पुर्वपक्ष: सयुक्ति सप्रामणमेव निरूप्यते अधिकरणेषु ।
 
===सिद्धान्त: (उत्तरम्) ===
 
आक्षेपस्य समाधानमेव उत्तरपक्ष: अथवा सिद्धान्तपदेन व्यवह्रियते । सिद्धान्त: नाम सिद्ध: निर्णय: इत्यर्थ: । सिद्ध: अन्त: (निर्णय:) यस्मिन् विषये स: सिद्धान्त: इति कथ्यते । सिद्धान्त: पूर्वपक्षम् अनुसृत्यैव सप्रमाणं सयुक्ति उपस्थाप्यते । पुना अयम् अधिकरणस्य सारभूत: भाग: ।
"https://sa.wikipedia.org/wiki/ब्रह्मसूत्राणि" इत्यस्माद् प्रतिप्राप्तम्