"तमस्त्वज्ञानजं विद्धि..." इत्यस्य संस्करणे भेदः

thumb|right|300px|गीतोपदेशः :'''तमस्त्वज्ञानजं वि... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०६:२५, २१ अक्टोबर् २०११ इत्यस्य संस्करणं

गीतोपदेशः
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ ८ ॥

पदच्छेदः

तमः तु अज्ञानजं विद्धि मोहनं सर्वदेहिनाम् प्रमादालस्यनिद्राभिः तत् निबध्नाति भारत ॥ ८ ॥

अन्वयः

भारत ! सर्वदेहिनां मोहनं तमः तु अज्ञानजं विद्धि । तत् प्रमादालस्यनिद्राभिः निबध्नाति ।

पदार्थः

सर्वदेहिनाम् = सकलशरीरभृताम्
मोहनम् = अविवेककरम्
तमः = तमोगुणः
अज्ञानजम् = अविवेकजनितम्
प्रमादात् = अनवधानात् ।

तात्पर्यम्

अर्जुन ! गुणेषु यत् तृतीयं तमः अज्ञानात् सम्भवति । इदं च तमः सर्वेषां प्राणिनां भ्रान्तिं जनयति । अनेन गुणेन सर्वेषाम् अनवधानं जाड्यं निद्रा च सम्भवति । एवमिदं तमः पुरुषं संसारे बध्नाति ।

सम्बद्धसम्पर्कतन्तुः