"तत्त्वम् (रसायनशास्त्रम्)" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2) (Robot: Adding kk:Химиялық элементтер
No edit summary
पङ्क्तिः १:
[[चित्रम्:Periodic table.svg|thumb|right|680px500px|]]
तत्त्वं शुद्धः रासायनिकपदार्थः अस्ति। एतत् समाणाम् [[परमाणु|परमाणूणाम्]] रचयति। स्वर्णः, लोहः, ताम्रम्, कौकिलीयम्, अम्लकरः च सामान्यानि प्रधानानि च तत्तवानि सन्ति। भिन्नानाम् तत्त्वानाम् भिन्नानि [[परमाणुअङ्कानि]] सन्ति। परमाणुअङ्कानि एव तत्त्वान् भिन्नानि भवन्ति।
 
"https://sa.wikipedia.org/wiki/तत्त्वम्_(रसायनशास्त्रम्)" इत्यस्माद् प्रतिप्राप्तम्