"भारतीयदर्शनशास्त्रम्" इत्यस्य संस्करणे भेदः

No edit summary
Added {{essay-like}} and {{wikify}} tags to article
पङ्क्तिः १:
{{essay-like|date=अष्टोबर् २०११}}
{{wikify|date=अष्टोबर् २०११}}
==दर्शनम्==
दृश्यते अवबुध्यते वस्तुतत्त्वम् अनेन इति '''दर्शनम्''' । परमं वस्तुतत्त्वम् एकं चेदपि दृष्टिकोणस्य भेदमनुसृत्य दर्शनानां भेदः सञ्जातः । एतेषु चार्वाक्-बौद्ध-जैनदर्शनानि नास्तिकदर्शनानि, अन्यानि आस्तिकदर्शनानि इति गण्यन्ते । ये वेदप्रामाण्यं न अङ्गीकुर्वन्ति ते नास्तिकाः । आस्तिकानां तु परमं प्रमाणं वेदाः भवन्ति| दर्शनस्य उदयकालः [[वेदः|वेद]]काले एव । संहितायामुदितं दर्शनम् [[उपनिषत्|उपनिषदि]] पल्लवितम् इति श्रूयते च |
"https://sa.wikipedia.org/wiki/भारतीयदर्शनशास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्