"भुवनेश्वरम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
ऒड़िशा-प्रदेशस्‍य राजधानी ।[[File:Ananta Vasudeva Temple.jpg|thumb|'''अनन्तवासुदेवमन्दिरम्''']]
एतत् नगरं '''भरतस्य देवालय'''नगरत्वेन , '''मन्दिर-मालिनीनगरम्''' इति च ख्यातम् अस्ति । अत्र पञ्चशताधिकानि मन्दिराणि सन्ति। एतानि मन्दिराणि सर्वेषां चेतांसि हरन्ति। अत्रत्ये '''बिन्दुसागर'''नामके सरोवरे स्नात्वा एव भुवनेश्वरदर्शनयात्रा करणीया इति तु परम्परा। भगवत्याः पार्वत्याः पिपासानिवारणार्थं शिवः भरतस्य सर्वाभ्यः नदीभ्यः सर्वेभ्यः सरोवरेभ्यः च जलम् आनीय एतं बिन्दुसरोवरं निर्मितवान् इति कथा श्रूयते।
एतस्मिन् नगरे स्थितेषु मन्दिरेषु महामन्दिरं नाम '''लिङ्गराजमन्दिरम्'''। एतत् मन्दिरम् एकादशे शतके निर्मितम्। ४६ मीटर् औन्नत्येन युक्तम् एतत् मन्दिरम् उत्कलीयशिल्पशास्त्रस्य उत्कृष्टम् उदाहरणम् अस्ति।
"https://sa.wikipedia.org/wiki/भुवनेश्वरम्" इत्यस्माद् प्रतिप्राप्तम्