"भाषा" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
भाषा संकॆतम् इनकॊडम्, डीकॊडम् च कृतुम् साधनम् अस्ति। जन्तुः संगणकम् च भाषायाः उपयॊगम् करॊतः। सामान्यतः जन्तुनाम् भाषाः प्राकृत्तिकाः सन्ति। परन्तु संगणकस्य भाषाः कृत्रिमाः एव सन्ति।
भाषा मानवानां मानवीयव्यवहारस्य माध्यमः भवति । भाषया विना व्यापारः भवति किन्तु सकाले समर्पकरीत्या व्यवहर्तुं भाषा प्रधानपात्रं वहति । जगतः प्राचीनतमं भाषा [[संस्कृतभाषा]] एव इत्यत्र नास्ति संशयः । महर्षि [[पाणिनि]]ना विरचिता [[अष्टाध्यायी]] इति संस्कृतव्याकरणम् अधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्थानं वर्तते ।
 
कतिचन मानवस्य भाषाः अपि कृत्रिकमाः सन्ति। लॊजबानम्, इन्टरलिङ्वा, इडॊ, इतियादवः उदाहरणानि सन्ति।
[[File:Meithei manuscript, a Indian language.jpg|thumb|प्राचीनभारतीयभाषाहस्तलेखः]]
 
==सम्‍बद्धः विषय:==
 
*[[प्रोक्तिविज्ञानम्]]
*[[वाक्यविज्ञानम्]]
*[[रूपविज्ञानम्]]
*[[अर्थविज्ञानम्]]
*[[ध्‍वनिविज्ञानम्]]
*[[शब्‍दविज्ञानम्]]
*[[लिपिः]]
*[[व्‍याकरणम्]]
 
==[[भाषापरिवारः]]==
 
*[[अयोगात्‍मकः]]
*[[योगात्‍मकः]]
**[[प्रश्‍लिष्‍टः]]
**[[अश्‍लिष्‍टः]]
**[[श्‍लिष्‍टः]]
***[[अन्‍तर्मुखीः]]
****[[संयोगात्‍मकः]]
****[[वियोगात्‍मकः]]
***[[बहिर्मुखी]]
****[[संयोगात्‍मकः]]
****[[वियोगात्‍मकः]]
 
==भाषा सूची==
 
*[[संस्कृतम्]]
 
*[[हिन्दी]]
 
*[[द्रविडभाषा]]
 
*[[चीनीभाषा]]
*[[नेपालीभाषा]]
 
[[वर्गः:भाषा|भाषा]]
"https://sa.wikipedia.org/wiki/भाषा" इत्यस्माद् प्रतिप्राप्तम्