"भाषा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
 
कतिचन मानवस्य भाषाः अपि कृत्रिकमाः सन्ति। लॊजबानम्, इन्टरलिङ्वा, इडॊ, इतियादवः उदाहरणानि सन्ति।
 
संस्कृतम् विश्वस्य प्रथमः विकसितः भाषा सन्ति। संस्कृतात् एव अन्य विकसिताः आर्यभाषाः अजन्मत्, अतः संस्कृतम् भाषानाम् मातरः। संस्कृतम् दॆवभाषा अपि अस्ति।
[[File:Meithei manuscript, a Indian language.jpg|thumb|प्राचीनभारतीयभाषाहस्तलेखः]]
 
"https://sa.wikipedia.org/wiki/भाषा" इत्यस्माद् प्रतिप्राप्तम्