"लोजबानम्" इत्यस्य संस्करणे भेदः

लॊज़बानम् कृत्रिमम् भाषा अस्ति। तस्य निर्माणम... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
लॊज़बानम् कृत्रिमम् [[भाषा]] अस्ति। तस्य निर्माणम् लॊगिकल-लैंगवॆज-ग्रुपम् अकरॊत्। तस्य [[व्याकरणम्]] अपवादस्य रहितस्य अस्ति। तस्य व्याकरणम् प्रॆडिकॆटलॊजिकॆ आधारितम् अस्ति। एतत् भाषा मानावाय असृजत्, परन्तु तस्य निर्माता प्रतिपादनम् अकरॊत् भविष्यॆ लॊज़बानम् संगणकस्य भाषायाः रूपॆ प्रयॊगम् भविष्यति।
लॊज़बानस्य पितृपरयॊजना 'लॊग्लॆनभाषा' अस्ति। शब्दसङ्गहॆण लॊज़बानम् [[आङ्ग्लभाषा|आङ्ग्लभाषायाः]], चीनीभाषायाः, [[हिन्दी|हिन्दौ]], स्पॆनीशभाषायाः, रूसीभाषायाः, अर्बीभाषायाः च विधेयम् आसीत्।
"https://sa.wikipedia.org/wiki/लोजबानम्" इत्यस्माद् प्रतिप्राप्तम्