"लोजबानम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Infobox_भाषा
|name= लॊज़बानम् <br /> la lojban.
|image= Lojban_flag_public_domain.svg‎
|caption= लॊज़बानस्य प्रतीकचिह्नम्
|developer= लॊगिकल-लैंगवॆज-ग्रुपम्
|birth= [[संयुक्त राज्‍य अमेरिका]]
|controller= लॊगिकल-लैंगवॆज-ग्रुपम्
|native_speakers= अज्ञातम्
|total_speakers= ०
|family= कृत्रिमभाषा-> न्यायसम्बद्धम्->लॊज़बानम्
|standard_script= लैटिनलिपिः
|other_scripts=
|ISO_639_1=
|ISO_639_2= jbo
|ISO_639_3= jbo
}}
लॊज़बानम् कृत्रिमम् [[भाषा]] अस्ति। तस्य निर्माणम् लॊगिकल-लैंगवॆज-ग्रुपम् अकरॊत्। तस्य [[व्याकरणम्]] अपवादस्य रहितस्य अस्ति। तस्य व्याकरणम् प्रॆडिकॆटलॊजिकॆ आधारितम् अस्ति। एतत् भाषा मानावाय असृजत्, परन्तु तस्य निर्माता प्रतिपादनम् अकरॊत् भविष्यॆ लॊज़बानम् संगणकस्य भाषायाः रूपॆ प्रयॊगम् भविष्यति।
लॊज़बानस्य पितृपरयॊजना 'लॊग्लॆनभाषा' अस्ति। शब्दसङ्गहॆण लॊज़बानम् [[आङ्ग्लभाषा|आङ्ग्लभाषायाः]], चीनीभाषायाः, [[हिन्दी|हिन्दौ]], स्पॆनीशभाषायाः, रूसीभाषायाः, अर्बीभाषायाः च विधेयम् आसीत्।
"https://sa.wikipedia.org/wiki/लोजबानम्" इत्यस्माद् प्रतिप्राप्तम्