"लोजबानम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{निर्वाचित लेख}}
{{Infobox_भाषा
|name= लॊज़बानम् <br /> la lojban.
Line १५ ⟶ १६:
|ISO_639_3= jbo
}}
लॊज़बानम्लॊज़बानं कृत्रिमम्कृत्रिमं [[भाषा]] अस्ति। तस्य निर्माणम्निर्माणं लॊगिकल-लैंगवॆज-ग्रुपम्ग्रुपं अकरॊत्। तस्य [[व्याकरणम्]] अपवादस्य रहितस्य अस्ति। तस्य व्याकरणम्व्याकरणं प्रॆडिकॆटलॊजिकॆ आधारितम् अस्ति। एतत् भाषा मानावाय असृजत्, परन्तु तस्य निर्माता प्रतिपादनम् अकरॊत् भविष्यॆ लॊज़बानम्लॊज़बानं संगणकस्य भाषायाः रूपॆ प्रयॊगम्प्रयॊगं भविष्यति।
लॊज़बानस्य पितृपरयॊजना 'लॊग्लॆनभाषा' अस्ति। शब्दसङ्गहॆण लॊज़बानम् [[आङ्ग्लभाषा|आङ्ग्लभाषायाः]], चीनीभाषायाः, [[हिन्दी|हिन्दौ]], स्पॆनीशभाषायाः, रूसीभाषायाः, अर्बीभाषायाः च विधेयम् आसीत्।
 
 
=व्याकरणम्=
न्यूयॊर्कनगरॆ अमरीकायाः कृत्रिमभाषानाम्कृत्रिमभाषानां शॊधीका एरीका अवदत्- 'कृत्रिमभाषासु लॊज़बानस्य [[व्याकरणम्]] पूर्णतमम् अस्ति।'
==कवकविज्ञान==
लॊज़बानॆ ३ शब्दवर्गाः ब्रिवला, शमावॊ, शमॆनॆ च सन्ति। प्रतिएकवर्गस्य शब्दस्य अद्वितीयसायुज्यम् अस्ति।
 
==वाक्यनिर्माणम्==
लॊज़बानम् प्रॆडिकॆटलॊजिकॆ आधारितम् अस्ति, अतः तस्य वाक्यानाम्वाक्यानां निरमाणम्निरमाणं संगणकस्य भाषायाः फ़न्शनम् इव अस्ति। लॊज़बानस्य धातवः संगणकभाषायाः फ़न्शनस्य कार्मम्कार्मं करॊति।
 
=लॊज़बानिस्तनम्=
लॊज़बानिस्तान्म्लॊज़बानिस्तानं लॊज़बानवादकाणाम्लॊज़बानवादकाणां काल्पलिकराष्ट्रः अस्ति। लॊज़बानिस्तानॆ लॊज़बानॆव प्रमुखभाषा अस्ति। तत्र [[आङ्ग्लभाषा|आङ्ग्लभाषायाः]] प्रभावः नस्ति।
[[चित्रम्:Lojbanistan.jpg|thumb|right|220px|लॊज़बानिस्तानस्य मानचित्रम्]]
 
=साहित्यम्=
लॊज़बानस्य अधिकतमम्अधिकतमं साहित्यम् आङ्ग्लभाषायाः अनुवादम्अनुवादं करतुम् अभवत्।
 
निम्नलिखितकथा आङ्ग्लभाषायाः The North Wind and the Sun कथायाः अनुवादम् अस्ति।:
Line ४८ ⟶ ४९:
 
=जनसंख्या=
लॊज़बानस्य सकलवादकानाम्सकलवादकानां संख्या अज्ञातम् अस्ति। lojban.org जालस्थानतस् लॊज़बानस्य वादकाः सामान्यतः ऑस्ट्रेलियायाम्ऑस्ट्रेलियायां, [[संयुक्त राज्‍य अमेरिका|आमरीकायाः]], इज़राइलॆ च सन्ति। हिन्दीभाषायाः वादकाः अपि अबहुवादकाः सन्ति।
 
=जालस्थानॆ लॊज़बानम्=
"https://sa.wikipedia.org/wiki/लोजबानम्" इत्यस्माद् प्रतिप्राप्तम्