"भीमः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Bhima drinks blood.jpg|thumb|'''भीमः दुश्शासनं मारयति''']]अयं '''भीमः''' पञ्चपाण्डवेषु अन्यतमः । [[कुन्ती|कुन्ति]][[पाण्डुः|पाण्डु]]महाराजयोः द्वितीयः पुत्रः । [[वायुदेवः|वायुदेव]]स्य वरप्रसादकारणात् अस्य जन्म अभवत् । [[युधिष्ठिरः]] अस्य भीमस्य अग्रजः, [[अर्जुनः]] अनुजः । [[नकुलः]] [[सहदेवः]] च भीमस्य विमातुः पुत्रौ । [[महाभारतम्|महाभारतस्य]] अत्यन्तं प्रमुखपात्रेषु अन्यतमम् अस्ति भीमस्य पात्रम् । [[द्रौपदी|पाञ्चाली]] [[हिडिम्बा]] च भीमस्य पत्न्यौ । [[घटोत्कचः]] भीमहिडिम्बयोः पुत्रः ।
 
[[वर्गः: व्यक्तयः]]
[[वर्गः: महाभारतस्य पात्राणि]]
[[वर्गः:महाभारतम्|भीमः]]
[[वर्गः:पुराणम्|भीमः]]
"https://sa.wikipedia.org/wiki/भीमः" इत्यस्माद् प्रतिप्राप्तम्