"सहदेवः" इत्यस्य संस्करणे भेदः

(लघु) gen fixes using AWB
No edit summary
पङ्क्तिः १:
[[महाभारतम्|महाभारतस्य]] प्रमुखेषु पात्रेषु अन्यतमम् अस्ति सहदेवस्य पात्रम् । सहदेवः अपि पञ्चपाण्डवेषु अन्यतमः । [[पाण्डुः|पाण्डु]]महाराजस्य पुत्रः । [[माद्री]] अस्य माता । अश्विनीदेवतयोः वरेण जन्म प्राप्नोत् सहदेवः । [[नकुलः]] सहदेवस्य अग्रजः । [[युधिष्ठिरः]], [[भीमः]], [[अर्जुनः]] च नकुलस्य विमातुः [[कुन्ती|कुन्त्याः]] पुत्राः ।
 
[[वर्गः:महाभारतम्|सहदेवः व्यक्तयः]]
[[वर्गः:पुराणम्|सहदेवः महाभारतस्य पात्राणि]]
[[वर्गः: महाभारतम्]]
[[वर्गः: पुराणम्]]
[[वर्गः: महाकाव्यानि]]
[[वर्गः: भारतीयसाहित्यम्]]
 
[[en:Sahadeva]]
"https://sa.wikipedia.org/wiki/सहदेवः" इत्यस्माद् प्रतिप्राप्तम्