"नकुलः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{lead missing|date=अक्टोबर् २०११}}
[[File:Nakula Pandava.jpg|left|thumb|नकुलः]]
[[महाभारतम्|महाभारतस्य]] प्रमुखेषु पात्रेषु अन्यतमम् अस्ति नकुलस्य पात्रम् । नकुलः अपि पञ्चपाण्डवेषु अन्यतमः । [[पाण्डुः|पाण्डु]]महाराजस्य पुत्रः । [[माद्री]] अस्य माता । अश्विनीदेवतयोः वरेण जन्म प्राप्नोत् नकुलः ।[[सहदेवः]] नकुलस्य अनुजः । [[युधिष्ठिरः]], [[भीमः]], [[अर्जुनः]] च नकुलस्य विमातुः [[कुन्ती|कुन्त्याः]] पुत्राः ।
[[Image:PathRajasuyaNakulaDigvijaya.jpg|thumb|100px| महाभारतानुसारं पश्चिमभागे नकुलस्य राज्यव्याप्तिः.सः उतारापथम् अनुसृतवान् इति भाति ]]
[[वर्गः: व्यक्तयः]]
[[वर्गः: महाभारतस्य पात्राणि]]
"https://sa.wikipedia.org/wiki/नकुलः" इत्यस्माद् प्रतिप्राप्तम्