"रामेश्वरम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १७:
रामः रामेश्वरस्य पूजनेन रावणसंहारदोषात् मुक्तः जातः । ब्रह्मणः पञ्चमं शिरः कर्तितवान् शिवः अपि अत्रत्ये शिवतीर्थे स्नात्वा तपः आचर्य पापमुक्तः जातः । कंससंहारं कृतवान् कृष्णः अपि प्रायश्चित्तार्थम् अत्रत्ये कोटितीर्थे स्नानं कृतवान् । सूर्यः यदा मकराशौ भवति तदा, ग्रहणकाले च धनुष्कोटितीर्थे स्नानकरणेन पुण्यं प्राप्यते इति वदति रामेश्वरमाहात्म्यम् । नारिकेलवृक्षाणां पङ्क्तयः, जलात् उपरि आगताः महाशिलाः, फेनयुक्ताः पौनःपुन्येन आगच्छन्तः तरङ्गाः च अत्रत्यं सौन्दर्यं वर्धयन्ति । "आसेतुहिमाचल" इति शब्दः अपि अत्रत्यरामनिर्मितसेतुकारणतः एव प्रयोगपथम् आगतः ।
 
 
 
[[वर्गः:द्वादश ज्योतिर्लिङ्गानि]]
[[वर्गः:भारतस्य तीर्थक्षेत्राणि|रामेश्वरः]]
[[वर्गः:हिन्दुधर्मः|रामेश्वरः]]
"https://sa.wikipedia.org/wiki/रामेश्वरम्" इत्यस्माद् प्रतिप्राप्तम्