"चणकः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २४:
:८. घृतं योजयित्वा निर्मितानि खाद्यानि बलकारकाणि, न तावन्ति वातकारकाणि, कफं पित्तं च न्यूनीकुर्वन्ति अपि ।
:९. ग्रीष्मकाले वर्षाकाले च चणकस्य सेवनं न करणीयम् ।
:१०. शैत्यकाले ([[नवरात्रम्|नवरात्रस्य]] अनन्तरं सङ्क्रमणतः पूर्वम्) चणकस्य सेवनम् उत्तमम् ।
:११. [[मुद्गपिष्टम्]] इव चणकपिष्टम् अपि शरीरस्य कान्तिं वर्धयति । [[फेनकम्]] इव उपयोक्तुं शक्यते ।
:१२. चणकेन निर्मितैः पदार्थैः सह कटुयुक्तम्, आम्लयुक्तं, लवणयुक्तं च अन्यं कमपि आहारं सेवन्ते चेत् आरोग्यार्थं हितकरं भवति ।
 
"https://sa.wikipedia.org/wiki/चणकः" इत्यस्माद् प्रतिप्राप्तम्