"बौद्धधर्मः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Modifying zu:UbuBudha
(लघु) r2.7.2) (Robot: Adding nso:Sebuda; अंगराग परिवर्तन
पङ्क्तिः १:
{{निर्वाचित लेख}}
<br />
<br />
[[Imageचित्रम्:StandingBuddha.jpg|thumb|right|गौत्तमबुद्धस्य प्रतिमा]]
भगवता बुद्धेन बौद्धदर्शनं प्रवर्तितम्। भारतीयशास्त्राधारेषु बौद्धदर्शनस्य प्रभावः विशेषतः दृश्यते। बौद्धमूलग्रन्थाः भारते लुप्तप्रायाः सन्ति। विदेशीयपण्डितानां संशोधनस्य फलतः इदानीं कॆचन् ग्रन्थाः दृश्यन्ते। भगवतः बुद्धस्य अनन्तरं बौद्धेषु बह्व्य: शाखाः उत्पन्नाः। ताश्च चतस्रः प्राधान्येन - वैभाषिकाः, सौत्रान्तिका:, योगाचाराः, माध्यमिकाः चेति। वैभाषिकाणां हीनयानसम्प्रदायः। अन्येषां त्रयाणां महायानसम्प्रदायः। बौध्दानां 'शून्यवादः' प्रसिध्दः।'यत्र किमपि नास्ति तत्' इति अत्र शून्यपदस्य अर्थः न। बौध्ददर्शने शून्यपदस्य दार्शनिकः विशालः अर्थः अस्ति। बौध्दमतस्य धार्मिकाः बहवः अंशाः '[[त्रिपिटकम्|त्रिपिटके]] निरूपिताः सन्ति।
 
पङ्क्तिः १२:
बौद्धदर्शनप्रचारणं पालिभाषायाम् आसीत् । संस्कृतावगणना एव बुद्धमतनाशकारणेषु अन्यतमा इति [[विवेकानन्दः|विवेकानन्दादयः]] कथितवन्तः इति अत्र स्मर्तव्यम् । प्रत्यक्षम् अनुमानम् इति द्वे प्रमाणे बौद्धाः अङ्गीकुर्वन्ति ॥
 
== आधाराः ==
# बौद्धदर्शनम्
<gallery caption= widths="200px" heights= perrow="3">
पङ्क्तिः ११६:
[[no:Buddhisme]]
[[nov:Budisme]]
[[nso:Sebuda]]
[[oc:Bodisme]]
[[or:ବୌଦ୍ଧ ଧର୍ମ]]
"https://sa.wikipedia.org/wiki/बौद्धधर्मः" इत्यस्माद् प्रतिप्राप्तम्