"विदुरः" इत्यस्य संस्करणे भेदः

Added {{essay-like}} tag to article
No edit summary
पङ्क्तिः ३४:
 
युधिष्ठिर: तस्य मेलनार्थं तस्य पृष्ठत: धावितवान् । स्वस्य नाम, परिचयम् उक्त्वा अपि तम् आहूतवान् । धावन् विदुर: गहनं वनं गत्वा कस्यचित् वृक्षस्य साहाय्येन स्थिरतया स्थितवान् । राजा युधिष्ठिर: यदा पश्यति तदा तस्य शरीरं केवलम् अस्तिपञ्जरम् इव आसीत् । तम् अभिज्ञातुम् एव कष्टं भवति स्म । युधिष्ठिर: पुरत: स्थित्वा तस्य पूजाम् अकरोत् । समाधिस्थ: विदुर: तदेकदृष्ट्या युधिष्ठिरं पश्यन् आसीत् । अनन्तरं स: योगबलेन स्वस्य अङ्गाङ्गान् युधिष्ठिरस्य अङ्गाङ्गेषु अङ्गानि, इन्द्रियाणि तस्य इन्द्रियेषु, प्राणान् तस्य प्राणेषु संयुज्य युधिष्ठिरस्य शरीरे प्रवेशितवान् । तस्य निर्जीवं शरीरं पूर्ववत् वृक्षस्य साहाय्येन स्थितमासीत् । एवं साक्षात् धर्मस्य अवतार: महात्मा विदुर: धर्ममयं जीवनं यापयित्वा अन्ते धर्ममूर्ते: महाराजस्य युधिष्ठिरस्य शरीरे एव विलीन: अभवत् ।
 
[[वर्गः:व्यक्तयः]]
[[वर्गः: भारतीय-पौराणिकव्यक्तयः]]
[[वर्गः: महाभारतस्य पात्राणि]]
[[वर्गः: महाभारतम्]]
"https://sa.wikipedia.org/wiki/विदुरः" इत्यस्माद् प्रतिप्राप्तम्