"यवः" इत्यस्य संस्करणे भेदः

(लघु) gen fixes using AWB
No edit summary
पङ्क्तिः १:
'''यवः''' धानयविभेदः अस्ति। यवात् रोटिकाः यविरा च लब्धाः।
[[image:Barley.jpg|right|thumb|250px|यवः]]
 
अयं यवः अपि [[भारतम्|भारते]] वर्धमानः कश्चन धान्यविशेषः । अयं यवः अपि सस्यजन्यः आहारपदार्थः । अयं यवः आङ्लभाषायां ……. इति उच्यते । अस्य यवस्य '''मेध्यः, सितशूकः, दिव्यः, अक्षतः, धान्यराजः, तीक्ष्णशूकः, तुरगप्रियः, हयेष्टः , पवित्रधान्यम्''' इत्यादीनि अन्यानि नामानि अपि सन्ति । अयं यवः [[आहारः]] [[औषधं]] च । आचार्यः [[चरकः]] [[मधुमेहः|मधुमेहस्य]] निमित्तं संस्कारितः यवः अत्युत्तमम् औषधम् इति उक्तवान् अस्ति । एतं विषयम् अधिकृत्य एव आयुर्वेदमहाविद्यालये संशोधनम् अपि कृतम् अस्ति । तदा सिद्धं यत् यवस्य उपयोगेन सप्ताहाभ्यन्तरे एव रोगलक्षणं न्यूनं जायते, तथा च शर्करांशः १००-१५० मि.ग्रां. यायत् न्यूनः जायते इति ।
[[वर्गः:अन्नम्|यवः]]
 
===आयुर्वेदस्य अनुसारम् अस्य यवस्य स्वभावः===
[[चित्रम्:Barley in Slovenia.jpg|thumb|150px|right|यवसस्यम्]]
अयं यवः पचनार्थं जडः । यवः कषायमिश्रितमधुररुचियुक्तः । अयं यवः जीर्णानन्तरं कटुविपाकः भवति । अयं यवः पिच्छिलः रूक्षः च ।
 
:'''“यवः कषायो मशुरः शीतलो लेखनो मृदुः ।'''
:'''व्रणेषु तिलवत् पथ्यो रूक्षो मेधाग्निवर्धनः ॥'''
:'''कटुपाकोऽनभिष्यन्दी स्वर्यो बलकरो गुरुः ।'''
:'''बहुवातमलो वर्णस्थैर्यकारी च पिच्छिलः ॥'''
:'''कण्ठत्वगामयश्लेष्मपित्तमेदःप्रणाशनः ।'''
:'''पीनसश्वासकासोरुस्तम्भलोहिततृट्प्रणुत् ॥“''' (भावप्रकाशः)
 
:१. अयं यवः शरीरं शुष्कीकरोति ।
:२. यवः शीतलः, लेखनः, मृदुः च ।
:३. यवः शरीरे विद्यमानान् दोषान् निवारयति ।
:४. अयं यवः अग्निवर्धकः, मेधावर्धकः, बलवर्धकः, स्थैर्यवर्धकः च ।
:५. यवः नैर्यासगुणयुक्तः ।
:६. यवः [[कफः|कफस्य]] [[पित्तम्|पित्तस्य]] च दोषं निवारयति ।
:७. मधुमेहे, [[कासः|कासे]], अस्तमायां, [[पीनसः|पीनसे]], [[चर्मरोगः|चर्मरोगे]], [[कुष्ठरोगः|कुष्ठरोगे]], कफप्रधाने [[ज्वरः|ज्वरे]] च उत्तमः पथ्याहारः यवः ।
:८. स्थूलकायाः प्रतिदिनं यवं सेवन्ते चेत् मासाभ्यन्तरे ३-४ के.जि. यावत् भारं न्यूनीकर्तुं शक्नुवन्ति ।
:९. यवे ६९.३% पिष्टांशः, ११.५% फ्रोटिन्, १.५% खनिजांशः, विटमिन् सि, अयसः अंशाः च सन्ति ।
:१०. शरीरे शोथः अस्ति चेत्, मूत्रस्य अवरोधः अस्ति चेत् यवस्य सेवनं वरम् । यवः शोथं निवारयति, मूत्रं निस्सारायति च ।
:११. यवस्य [[रोटिका]] रुचिकरी, मधुरा, लघु च ।
:१२. यवः मलवर्धकः, वीर्यवर्धकः, कफजन्यानां रोगाणां निवारकः च ।
:१३. यवः उत्तमः व्रणरोपकः अपि ।
:१४. यवस्य अधिकप्रमाणेन सेवनेन वातः वर्धते । ततः [[शरीरवेदना]], [[अनिद्रा]], [[शिरोवेदना]] च सञ्जायते ।
 
 
 
[[वर्गः:भारतीयाः आहारपदार्थाः]]
[[वर्गः:शाकाहारः]]
[[वर्गः:आहारः]]
 
[[am:ገብስ]]
[[ang:Bere]]
[[ar:شعير]]
[[an:Hordeum vulgare]]
[[arc:ܣܥܪܬܐ]]
[[ast:Cebada]]
[[ay:Siwara]]
[[az:Adi arpa]]
[[bjn:Jawawut]]
[[bn:যব]]
[[zh-min-nan:Toā-be̍h]]
[[be:Ячмень звычайны]]
[[be-x-old:Ячмень звычайны]]
[[bs:Ječam]]
[[br:Heiz]]
[[bg:Ечемик]]
[[ca:Ordi]]
[[cs:Ječmen setý]]
[[cy:Haidd]]
[[da:Almindelig Byg]]
[[de:Gerste]]
[[dv:ހިމަ ގޮދަން]]
[[en:Barley]]
[[et:Oder]]
[[el:Κριθάρι]]
[[es:Hordeum vulgare]]
[[eo:Ordinara hordeo]]
[[eu:Garagar]]
[[fa:جو (گیاه)]]
[[fr:Orge commune]]
[[gv:Oarn]]
[[gl:Cebada]]
[[ko:보리]]
[[hi:जौ]]
[[hsb:Sywny ječmjeń]]
[[hr:Ječam]]
[[io:Hordeo]]
[[id:Jelai]]
[[is:Bygg]]
[[it:Hordeum vulgare]]
[[he:שעורה תרבותית]]
[[jv:Jawawut]]
[[sw:Shayiri]]
[[ht:Òj]]
[[la:Hordeum]]
[[lv:Mieži]]
[[lt:Paprastasis miežis]]
[[lij:Òrzio]]
[[lmo:Hordeum vulgare]]
[[hu:Árpa]]
[[ml:ബാർളി]]
[[ms:Pokok Barli]]
[[nl:Gerst]]
[[cr:Katassishit]]
[[ne:जौ]]
[[ja:オオムギ]]
[[nap:Uorgio]]
[[no:Bygg (korn)]]
[[nn:Bygg]]
[[oc:Òrdi]]
[[pnb:جؤ]]
[[pl:Jęczmień zwyczajny]]
[[pt:Cevada]]
[[ksh:Jääch]]
[[ro:Orz]]
[[qu:Siwara]]
[[ru:Ячмень обыкновенный]]
[[sah:Нэчимиэн]]
[[sco:Baurley]]
[[sq:Elbi]]
[[simple:Barley]]
[[sl:Ječmen]]
[[sr:Јечам]]
[[sh:Ječam]]
[[fi:Ohra]]
[[sv:Korn]]
[[tl:Sebada]]
[[ta:வாற்கோதுமை]]
[[te:బార్లీ]]
[[th:ข้าวบาร์เลย์]]
[[tr:Arpa]]
[[uk:Ячмінь]]
[[ur:جو]]
[[vi:Đại mạch]]
[[fiu-vro:Kesev]]
[[wa:Oidje]]
[[zh-classical:大麥]]
[[war:Sebada]]
[[zh-yue:大麥]]
[[bat-smg:Mėižē]]
[[zh:大麦]]
"https://sa.wikipedia.org/wiki/यवः" इत्यस्माद् प्रतिप्राप्तम्