"मकरसङ्क्रमणम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १२:
 
:'''रविसङ्क्रमणे पुण्ये न स्नायाद्यस्तु मानव: ।'''
:'''सप्तजन्मन्यसौ रोगी निर्धनोपजायते ॥'''[[चित्रम्:CowHA.jpg|thumb|200px|right|गोपूजा]]
:'''सङ्क्रान्तौ यानि दत्तानि हव्यकव्यानि मनवै: ।'''
:'''तानि नित्यं ददात्यर्क: पुनर्जन्मनि जन्मनि ॥''' ([[देवीपुराणम्]])
पङ्क्तिः ३१:
 
[[चित्रम्:Kite lko.jpg|thumb|150px|left|उत्तरप्रदेशस्य लखनऊनगरस्य कस्मिंश्चित् आपणे विक्रियमाणाः विभिन्नवर्णानां वाताटाः]]
[[चित्रम्:Cattle exhibit at Louisiana State Exhibit Museum in Shreveport IMG 3351.JPG|thumb|200px|left|गावः]]
एतद्दिने एव [[वाताटः|वाताटानाम्]] उड्डयनम् अपि कुर्वन्ति महता प्रमाणेन [[भारतम्|भारतस्य]] केषुचित् राज्येषु । एतद्दिने गोपूजामपि कुर्वन्ति । ता: स्नापयित्वा श्रृङ्गे विविधवर्णै: अलङ्कुर्वन्ति । तासां प्रियं [[तृणम्|तृणं]], [[धान्यम्|धान्यं]], गुडं, नारिकेलं च ताभ्य: यच्छन्ति । पीडापरिहारार्थं ता: ज्वलत: [[अग्निः|अग्ने:]] उपरिष्टात् गमयन्ति । गोमाता अष्टमङ्गलेषु एका इति परिगण्यते । तस्या: दर्शनं, नमस्कार:, पूजा, प्रदक्षिणं च अनिष्टपरिहारकम् इति मन्यते । तस्या: अवयवेषु १४ लोका: सन्ति । समस्तदेवता: तस्या: अङ्गेषु निवसन्ति इति वदन्ति शास्त्राणि ।
"https://sa.wikipedia.org/wiki/मकरसङ्क्रमणम्" इत्यस्माद् प्रतिप्राप्तम्