"प्रतिभा पाटिल" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २७:
|religion = [[Brahma Kumaris World Spiritual University|Brahma Kumari]]
}}
'प्रतिभा पाटील महोदया अष्ठाविंशतितमे एव वयसि शासिकात्वेन निर्वाचिता अभवत् । त्रयोविंशतितमे वयस्येव सहसचिवा (उप) भूत्वा अनेकान् विभागान् निरवहत् । स्त्रीशिक्षणं , तथा सहकारान्दोलनम् एतस्याः आसक्ते: क्षेत्रम् आसीत् ।जुलाय् २५ २००७ तमे वर्षे बुधवासरे श्रीमती प्रतिभापाटीलमहोदया भारतस्य प्रथमा राष्ट्रध्यक्षा इति नूतनां पदवीम् अलङ्कृतवती ।
== काचित् महिला, राष्ट्राध्यक्षरूपेण==
महिला इति कृत्वा देशस्य स्थितिम् सम्यगवगत्य प्रतिस्पन्दनसमये यथा एकया मात्रा व्यवह्रियते तथैव व्यवहरन्त्याः तस्याः सर्वेषु अपि कार्येषु ममता द्रष्टुं शक्यते । जलगांव इति एतादृशसामान्यग्रामात् देहल्यां विद्यमानं राष्ट्रपते: भवनं प्राप्तुं कृतः जीवनसङ्घर्षः अत्यन्तं रोचकः एव ! कुत्रापि विवादस्यास्पदम् अदत्वा आडम्बरेण विना स्वकार्यं निर्वहन्ती आसीत्। अतिदायित्वभरिते स्थाने भूत्वा बि. डि. जत्ति, वसन्तराव् नायिक, वै. बि. चौहाणप्रभृतीनां राजकीयनेतृणां स्मरणं कारयति ।
"https://sa.wikipedia.org/wiki/प्रतिभा_पाटिल" इत्यस्माद् प्रतिप्राप्तम्