"विकिपीडिया:नवागतेभ्यः परिचयः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३०:
भवद्भिः एतस्य विषये किंचित् पूर्वभूमिकायाः पश्चादेव पठनीयम्। एतस्य परिचयः अधस्तात् पुनः दीयते।
 
=== सञ्चिका आरोप्यताम् (संचिकाम् उद्भारयतु) ===
 
सञ्चिका तु फ़ाइल् (File) इति। चित्राणि, सङ्गीतांशाः, चलचित्राणि चेत्यादीनि सङ्गणकेषु सञ्चिकारूपेण एव वर्तन्ते। विकिपीडियायां लेखेषु समये समये चित्राणां, सङ्गीतांशानां, चलचित्रादीनां वा आवश्यकता भवति। कुत्रतः आगच्छन्ति खलु तानि चित्रादीनि?[[File:example.png|thumb|right|alt=उदाहरणरूपेण दर्शितं चित्रम्।|उदाहरणं दृश्यते अत्र]] अथ तानि चित्रादीनि बहुसु अन्येषु जालस्थलेषु (on websites) यदा कदा प्रतिलिप्यधिकारमुक्तानि विद्यन्ते (एतन्नाम सुपरीक्षणीयम्), अथवा सदस्येभ्यः स्वयमेव रच्यन्ते। अत्र पार्श्वे उदाहरणरूपेण चित्रमेकं दर्शितमस्ति।
"https://sa.wikipedia.org/wiki/विकिपीडिया:नवागतेभ्यः_परिचयः" इत्यस्माद् प्रतिप्राप्तम्