"विकिपीडिया:नवागतेभ्यः परिचयः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४७:
*अत्र भवान् स्वकीयानां हस्ताक्षराणां प्रारूपं परिवर्तयितुं शक्नोति। हस्ताक्षराणां प्रारूपाः विकि-प्रारूपे भवन्ति। परिवर्तनार्थं तत्र दृश्यमानायां निवेशपेटिकायां स्वनूतन-हस्ताक्षराणि योजयतु।
*विद्युत्पत्र : एतत्तु विद्युत्पत्रसङ्केतः भवतः। चेद् भवान् स्वकीयं विद्युत्पत्रसङ्केतं (e-mail id) ददात्यत्र, तर्हि चेद् भवान् भविष्यकाले स्वकीयं कूटशब्दं (विकिपीडिया-लेखायाः) विस्मरेत्, तदनेन विद्युत्पत्रसङ्केतेन पुनः प्रेष्यं स्यात्। परन्तु न तस्य प्रदानम् आवश्यकमत्र।
*भवान् '''सम्पादनशीलःसम्पादनम्''' इति प्रभागे क्लिक्कृत्य स्वकीयायाः सम्पादनपेटिकायाः आकारः अपि परिवर्तयितुं शक्नोति। कथमिति? तत्र तु '''अध: पंक्त्याः''', '''पंक्ति''' इति विकल्पाः सन्ति (क्षम्यतां तत्र व्याकरणगताः त्रुटयः, यस्मात् तेषां शोधनाय कालः आवश्यकः<!--edit it when: updated-->)। प्रथमायां पेटिकायां प्रतिपङ्क्तिगतानां अक्षराणां सङ्ख्या निर्दिश्यते, द्वितीयायां च सर्वासां पङ्क्तीनां सङ्ख्या निर्दिश्यते।
*सद्योजातानि परिवर्तनानि- यथा हि पूर्वे उक्तम्- नूतनपरिवर्तनानि इत्यनेन एतत् समबद्धम्। दर्शितानां नूतनपरिवर्तनानां सङ्ख्या अपि निर्धारयितुं शक्या, अपि च कतिषु दिवसेषु जातानि परिवर्तनानि दर्शितव्यानीति अपि निर्देशयितुं शक्यम्। तानि अत्र पिटकेषु दातव्यानि।
*('''...अपूर्णतया लिखितम्।''')
 
"https://sa.wikipedia.org/wiki/विकिपीडिया:नवागतेभ्यः_परिचयः" इत्यस्माद् प्रतिप्राप्तम्